________________
२३८ ]
वृत्तमौक्तिक - द्वितीयखण्ड
।
[व्या०] एतेषां सितकजाविभेदानाम्, शेषं स्पष्टम् । तत्र
२२. सितकजञ्चण्डवृत्तम्
जय कचचञ्चद्धुतिसमुदञ्चन्मधुरिमपञ्चस्तवकितपिञ्छस्फुरित विरिञ्चस्तुत गिरिगञ्ज'व्रजपरिगुञ्जन्मधुकरपुजद्रुतमृदुशिज द्विषदहिगञ्ज व्रततिषु खञ्जनवरजसञ्जन्मरुदतिपिञ्ज प्रवलित मुजानलहर गुजाप्रिय गिरिकुजाश्रित रतिसञ्जा. गर नवकञ्जामलकर झञ्जानिलहर मजीरजरवपञ्जीपरिमलसञ्जीवितनवपञ्चाशुगशरसञ्चारणजितपञ्चाननमद धीर।
१. गोवि. गिरिकुञ्ज-। २. गोवि. रसमज-। ३. गोवि. प्रवणित ।