________________
२३६ ]
वृत्तमौक्तिक - द्वितीयखण्ड
यथा
जय गतशङ्क प्रणयविटङ्क प्रियजनवङ्क स्मितजितशङ्ख स्फुटतरशृङ्ग. ध्वनिधृतरङ्ग क्षणनटनङ्ग प्रणयिकुरङ्गनजकृतसङ्ग श्रुतितटरिङ्गन्मधुरसपिङ्गग्रथितलवङ्ग स्वनटनभङ्गप्रणितभुजङ्ग स्तबकिततुङ्गक्षितिरुहशृङ्गस्थितबहुभृङ्गक्वणिततरङ्गप्रवलदनङ्गभ्रमदुरुभृङ्गीमुदितकुरङ्गीदगदितभङ्गीभ्रदिमभिरङ्गीकृतनवसङ्गीतक दरवकेक्षण नवसङ्केतकसुदृगङ्केशय सकलङ्केतरपृषदङ्केडितमुख पङ्केरुहपद रङ्के