________________
५० २४-२५ ]
६. विरुदावली - प्रकरणम्
[ २३५
कुन्तललुठदुरुरङ्गण कुङ कुमरुचिलसदम्बर लङ्गिमपरिमलडम्बर नन्दभवनवरमङ्गल। मञ्जुलघुसृणसुपिङ्गल हिगुलरुचिपदपङ्कज सञ्चितयुवतिसदङ्गज' सन्ततमृगपदपङ्किल संतनु मयि कुशलङ्किल
वीर ! गिरितटीकुनटीकुलपिङ्गले खलतृणावलिसञ्ज्वलदिङ्गले । प्रखरसङ्ग रसिन्धुतिमिङ्गिले मम रतिर्वलतां व्रजमङ्गले ।
जय चारुदाम-ललनाभिराम जगतीललाम रुचिहारिवाम'
वीर ! उन्दितहृदयेन्दुमणिः पूर्णकलः कुवलयोल्लासी । परितः शार्वरमथनो विलसति वृन्दाटवीचन्द्रः ।
इति तुरगः ॥२०॥ एते महाकलिकारूपस्य चण्डवृत्तस्य विंशतिः शुद्धाः प्रभेदाः ।
अथ सङ्कीर्णाः
___२१. पङ्करुहं चण्डवृत्तम् पङ्केरुहं नयौ षष्ठे भङ्गो मैत्री च दृश्यते ।। २४ ।। सा चेत् कवर्गरचिता यथा लाभमनुक्रमात् ।
तथैव षष्ठो मधुरः स्वरभेदेऽपि तद्भिदा ।। २५ ।। ध्या०] एतस्यार्थः-यत्र नयो-नगणयगणी भवतः । तथा षष्ठे वर्णे भंगो मैत्री च दृश्यते । किञ्च, सा मैत्री चेत् कवर्गेण यथालाभमनुक्रमात् रचिता स्यात् । तथा षष्ठो वर्णो मधुर:परसवर्णो यदि स्यात् तदा पङ्करुहं नाम चण्डवृत्तं भवति । किञ्च, स्वरभेदेपि-इकारादिस्वरभेदेपि सति तद्भिदा पङ्कहभेदो भवतीति बोद्धव्यम् । षडक्षरमेव पदम् । पदविन्यासोपि पूर्ववदिति बोद्धव्यम् ।
१. [-] कोष्ठगतोशः नास्ति क. प्रतौ। २. गोवि. रुचिहतवाम ।