SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प० २३ J ६. विरुदावली प्रकरणम् [ २३३ [aro] इदमत्रानुसन्धेयम् । श्रत्र पल्लविताख्ये चण्डवृत्ते तुयंपञ्चमो वर्णों चेद् बोधों भवतः । द्वितीयो वर्णः शिथिलो मधुरो वा भवति । तत्र प्रायेण मधुर एव श्रुतिसौख्यकृत् । त्र गणनैयत्यमाह - भतन द्विजाः - भगण-तगण नगण-द्विजगणाः क्रमेण यत्र भवन्ति । एतत् पल्लविताभिधानमिदं चण्डवृत्तं भवति । त्रयोदशाक्षरमिदं पदं भवति । यथा रञ्जितना रीजननवमनसिज । इत्यादि । मधुर द्वितीयवर्णोदाहरणमिदम् । शिथिलद्वितीयवर्णोदाहरणं, यथा दल्लवलीलासमुदयपरिचित पल्लव रागाधरपुटविलसित वल्लभगोपीप्रवणित मुनिगणदुर्लभ केलीभरमधुरिमकण मल्लविहाराद्भुततरुणिमधर फुल्लमृगाक्षीपरिवृतपरिसर चिल्लि विलासार्पितमनसिजमद मल्लिकलापामलपरिमलपद रल्लकराजी हरसुमधुरकल हल्लकमालापरिचितकचकुल धीर ! जय चारुहास कमलानिवास ललनाविलास परिवीतदास वीर ! वल्लवललनावल्ली-करपल्लवशीलितस्कन्धम् । उल्लसितः परिफुल्लं भजाम्यहं कृष्णकङ्केल्लिम् । इति पल्लवितम् । १८० १६. अथ समग्रं चण्डवृत्तम् - जो रः समग्रं श्लिष्टपञ्चमम् । तृतीयं मधुरं सर्व-कलान्ते लः– [auto ] श्रस्यार्थः – जो-जगण : रो- रगणश्चेति गणद्वयं प्राम्रो उनोपमित्युपदेशः । तथा च द्वादशाक्षरपदमिवं समग्रं समग्राख्यं चण्डवृत्तं भवति । किंविशिष्टं ? श्लिष्टपञ्चमं - दिलष्ट:सरेफशिरस्कः पञ्चमो वर्णो यत्र । किञ्च, तृतीयमक्षरं मधुरं परसवणं यत्र । सर्वकलान्ते
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy