SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ५० १७ - १६ ] ९.विरुदावली-प्रकरण [ २३१ एवं पदान्तरमपि बोद्धव्यम् । इति कल्पद्रुमः ॥११॥ १२. प्रथ कन्दलश्चण्डवृत्तम् कन्दले पञ्चमः श्लिष्टो द्वितीये मधुरोऽनु भो ।। १७ ।। [व्या०) कन्दले-कन्दलाख्ये चण्डवृत्ते पञ्चमो वर्ण: श्लिष्टो भवति । द्वितीयो वर्णो मधुर:-परसवर्णो भवति । तत्र गणनयत्यमाह-अत्रास्मिन् भो-भगणौ एव स्तः । षडक्षरमेव पदम् । तत्कन्दलाभिधानं चण्डवृत्तं भवतीति । यथा पण्डितवर्द्धन । इत्यादि । इति कन्दलः ।१२। १३. अथ अपराजितञ्चण्डवृत्तम् षडष्टदशमा दीर्घा द्वितीयो मधुरो यदि । अपराजितमेतत्तु भसजाश्च गुरुर्लघुः ॥ १८ ॥ ___ [व्या०] एतदुक्तं भवति । यत्र षडष्टदशमा:-षष्ठाष्टमवशमा वर्णा दीर्घा भवन्ति । द्वितीयो वर्णो यदि मधुरः-परसवर्णो भवति । यदि च भसजा:-भगणसगणजगणाः भवन्ति । अथ च गुरुस्ततो लघुश्चेद् भवति । तदेतत् अपराजिताख्यं चण्डवृत्तं भवति । एकादशाक्षरं पदम् । यथा गजितपरवीर धीर हीर । इत्यादि। इति अपराजितम् ॥१३॥ १४. प्रथ नर्तनञ्चण्डवृत्तम् चतुःसप्तमको श्लिष्टौ सौ रो लौ यदि नर्तनम् । अष्टमो मधुरः[व्या०] अस्यार्थः-यदि चतुःसप्तमको वर्णो श्लिष्टौ भवतः, अष्टमो वर्णो मधुरः-परसवर्णो भवति । किञ्च, यदि सी-सगणो स्याताम् । अथ च रो-रगणः, ततो लो-लघुद्वयं स्यात् तवा नर्तनं-नर्तनाल्यं चण्डवृत्तं भवति । इदमप्येकादशाक्षरं पदम् । यथा भुवनत्रयशत्रुम्प्रमईय। इत्यादि । इति नर्तनम् ।१४। १५. अथ तरत्समस्तञ्चण्डवृत्तम् -श्लिष्ट-संश्लिष्टमधुरा यदि ॥ १६ ॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy