SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प० १६ ] ९. विरुदावली - प्रकरण काननारब्ध- काकलीशब्दपाटवाकृष्ट-गोपिकादृष्ट चातुरीजुष्ट- राधिकातुष्ट कामिनीलक्ष-मोदने दक्ष भामिनीपक्ष' माममु ं रक्ष, देव ! अजर्जरपतिव्रताहृदयवज्रभेदोद्धुराः, 3 कठोरतरमानिनी - निकरमानमर्मच्छिदः । अनङ्गधनुरुद्धतप्रचलचिल्लिचापच्युताः, इत्यादि । यथा था क्रियासुरघविद्विषस्तव मुदं कटाक्षेषवः । सविमिदमुत्पलम् || १०. प्रथ गुणरतिश्चण्डवृत्तम् - सोनो, लश्च दीर्घं तृतीयकम् । गुणरत्याख्यं – [ व्या०] प्रस्यार्थः - यत्र सः- सगणः नो-नगणः ततो लश्च - लघुर्भवति । यत्र चतुर्दशाक्षरपदविन्यासस्य अन्यत्रापि दृष्टत्वात् सनलानामावृत्तिरवगन्तव्या, तेन प्रकृतोट्टवणिका सिद्धिभंवति । किञ्च, तृतीयकं - तातयमक्षरं दीर्घं भवति । तद् गुणरत्याख्यं चण्डवृत्तं भवति । चतुर्दशाक्षरं पदम् । पदविन्यासः पूर्ववदेव । यथा विदिताखिलसुख सुख ( ) माधिकमुख । [ २२ε प्रकटीकृतगुण शकटी विघटन निकटीकृतनवलकुटीवर वनपटलीतटचर नटलील मधुर सुरभीकृतवन सुरभीहितकर मुरलीविलसित-खुरलीहृतजग दरुणाधर नव-तरुणायतभुज वरुणालयसमकरुणापरिमल कलभातिबल- शलभायितखल १. गोवि. भाविनीपक्ष । २. गोवि. कठोरवरवर्णिनी । ३. गोवि. धर्मच्छिदः । ४. गोबि. करुणायतभुज ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy