________________
प० १६ ]
९. विरुदावली - प्रकरण
काननारब्ध- काकलीशब्दपाटवाकृष्ट-गोपिकादृष्ट चातुरीजुष्ट- राधिकातुष्ट कामिनीलक्ष-मोदने दक्ष भामिनीपक्ष' माममु ं रक्ष,
देव !
अजर्जरपतिव्रताहृदयवज्रभेदोद्धुराः,
3
कठोरतरमानिनी - निकरमानमर्मच्छिदः ।
अनङ्गधनुरुद्धतप्रचलचिल्लिचापच्युताः,
इत्यादि । यथा था
क्रियासुरघविद्विषस्तव मुदं कटाक्षेषवः । सविमिदमुत्पलम् || १०. प्रथ गुणरतिश्चण्डवृत्तम्
- सोनो, लश्च दीर्घं तृतीयकम् । गुणरत्याख्यं –
[ व्या०] प्रस्यार्थः - यत्र सः- सगणः नो-नगणः ततो लश्च - लघुर्भवति । यत्र चतुर्दशाक्षरपदविन्यासस्य अन्यत्रापि दृष्टत्वात् सनलानामावृत्तिरवगन्तव्या, तेन प्रकृतोट्टवणिका सिद्धिभंवति । किञ्च, तृतीयकं - तातयमक्षरं दीर्घं भवति । तद् गुणरत्याख्यं चण्डवृत्तं भवति । चतुर्दशाक्षरं पदम् । पदविन्यासः पूर्ववदेव । यथा
विदिताखिलसुख
सुख ( ) माधिकमुख ।
[ २२ε
प्रकटीकृतगुण शकटी विघटन निकटीकृतनवलकुटीवर वनपटलीतटचर नटलील मधुर सुरभीकृतवन सुरभीहितकर मुरलीविलसित-खुरलीहृतजग
दरुणाधर नव-तरुणायतभुज वरुणालयसमकरुणापरिमल कलभातिबल- शलभायितखल
१. गोवि. भाविनीपक्ष । २. गोवि. कठोरवरवर्णिनी । ३. गोवि. धर्मच्छिदः । ४. गोबि. करुणायतभुज ।