SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 8. विश्वावली-प्रकरण [ २२७ भवतस्तथा बाणे-पञ्चमे भङ्गश्च-मंत्री च यदि भवति, तथा प्रथमाष्टमषष्ठकाः वर्णाः स्तृतीयश्च वर्णश्चेच्चत्वारोऽत्र वर्णा दीर्घाः स्युस्तदा मातङ्गखेलिताभिधानं चण्डवृत्तं भवति । दशाक्षरं पदमिवम् । अत्र पदविन्यासः स्वेच्छया विधेयः। यथा साधितानन्तसारसामन्त । इत्यादि। यथा वा नाथ हे नन्द-गेहिनीशन्द पूतनापिण्डपातने चण्ड दानवे दण्डकारकाखण्डसारपोगण्डलीलयोद्दण्ड गोकुलालिन्दगूढ गोविन्द पूरितामन्द-राधिकानन्द वेतसीकुञ्ज-माधुरीपुञ्ज लोकनारम्भजातसंरम्भदीपितानङ्गकेलिभागङ्गगोपसारङ्ग-लोचनारङ्गकारिमातङ्गखेलितासङ्गसौहृदाशङ्कयोषितामङ्कपालिकालम्ब चारुरोलम्बमालिकाकण्ठ कौतुकाकुण्ठ पाटलीकुन्दमाधवीवृन्दसेवितोत्तुङ्गशेखरोत्सङ्ग मां सदा हन्त पालयानन्त वीर! स्फुरदिन्दीवरसुन्दर सान्द्रतरानन्दकन्दलीकन्द । मां तव पदारविन्दे नन्दय गन्धेन गोविन्द ।। कुन्ददशन मन्दहसन' बद्धरसन रुक्मवसन देव ! प्रपन्नजनतातमःक्षपणशारदेन्दुप्रभा व्रजाम्बुजविलोचना स्मरसमृद्धिसिद्धौषधिः । १. क. 'मन्द हसन' नास्ति । २. गोवि. रुक्मवसन रम्यहसन ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy