SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ २२६ ] वृत्तमौक्तिक – द्वितीयखण्ड इत्यादि । प्रचुरपरमहंसः काममाचम्यमाने, प्रणतमकरचत्रैः शश्वदाक्रान्तकुक्षौ । अघहर जगदण्डाहिण्डिहिन्दोल हासे, स्फुरतु तव गभीरे केलिसिन्धौ रतिर्नः । उद्गीर्णतारुण्य विस्तीर्णकारुण्य गुञ्जालता पिछपुञ्जाढ्यतापिञ्छ । धीर ! [ प० १३-१५ उचितः पशुपत्यलंक्रियायै नितरां नन्दितरोहिणीयशोदः । तव गोकुलकेलिसिन्धुजन्मा जगदुद्दीपयति स्म कीर्तिचन्द्रः । सविरुदं वीरभद्रोदाहरणमिदम् । इति वीरश्चण्डवृत्तम् ||६| ७. प्रथ शाकरचण्डवृत्तम् भौ रो लः पञ्चमः श्लिष्टो दीर्घौ नवम - सप्तमी ॥ १३ ॥ द्वितीयो मधुरः शाके - [ व्या०] श्रयमर्थ: - शाके - शाकाख्ये चण्डवृत्ते प्रथमं भी भगणौ, अथ च शे-रगण:, ततो लो- लघुः । किञ्च पञ्चमो वर्ण: श्लिष्ट :- संयुक्तो भवति, नवमसप्तमो दीर्घा भवतः, द्वितीयो मधुरः - परसवर्णो वर्णो यत्र भवतीत्यर्थः । तत् शाकनामकं चण्डवृत्तं भवति । दशाक्षरं पदं विन्यासः पूर्ववत् । यथा सञ्चितचक्र - भुजाभिराम । इति शाकरचण्डवृत्तम् । ७ । ८. प्रथ मातङ्गखेलितं चण्डवृत्तम् - ह्यथ मातङ्ग खेलितम् । श्लिष्टी वा मधुरो बाणदशमो रौ यलौ यदि ॥ १४ ॥ बाणे भङ्गश्च' मैत्री च प्रथमाष्टमषष्ठकाः । तृतीयश्चात्र दीर्घाः स्युः— [व्या०] इदमत्रानुसन्धेयम् - प्रथ मातङ्ग खेलितं- मातङ्गखेलिताभिधानं चण्डवृत्तं लक्ष्यत इति शेषः । श्रत्र चार्थे वाकारः । तथा च यत्र 'बाणदशमी' बाणः - पञ्चमः दशमश्चेति लिष्टो मधुरो - परसवणों च भवतः । तथा रौ-रगणो, प्रथ त्र यलो -यगणलघु यदि १. क. वाणैर्भङ्गेश्च ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy