________________
५० १२ - १३ ]
. विरुदावली - प्रकरण
[ २२५
खलिनीडुम्बक मुरलीचुम्बक जननीवन्दक - पशुपीनन्दक
वीर। अनुदिनमनुरक्तः पद्मिनीचक्रवाले,
नवपरिमलमाद्यच्चञ्चरीकानुकर्षी । कलितमधुरपद्मः कोऽपि गम्भीरवेदी,
जयति मिहिरकन्याकूलवन्याकरीन्द्रः । इति सविरुवं समग्रोवाहरणम् ।
इति रणश्चण्डवृत्तम् ५. ६. अथ वीरश्चण्डवृत्तम्
-मभौ नौ वीरचण्डके ॥ १२ ॥ प्राद्यवर्णात्तु चत्वारो वर्णाः स्युमधुरेतराः । [च्या०] अस्यार्थः-यत्र मभी-मगणभगणो, अथ च नौ-नगणौ भवतः । किञ्च, माधवर्णात्प्रथमाक्षरात् चत्वारो वर्णाः मधुरेतरा:- केवल श्लिष्टा एवेत्यर्थः। तत् बीरचण्डकाख्यं चण्डवृत्तं भवति । इदमपि द्वादशाक्षरमेव पदम् । अत्रापि पदविन्यासः पूर्वववेव । बाहुल्येन द्वादशपदमिदं भवति, तथा दृष्टत्वादिति । यथा
युद्ध क्रुद्धप्रतिभटजयपर। इत्यादि। एतस्यैव अन्यत्र वीरभद्र इति नामान्तरम् । यथा
उद्यद्विद्य द्युतिपरिचितपट सर्पत्सर्पस्फुरदुरुभुजतट स्वस्थस्वस्थत्रिदशयुवतिनुत रक्षद्दक्षप्रियसुहृदनुसृत मुग्धस्निग्धव्रजजनकृतसुख नव्यश्रव्यस्वरविलसितमुख हस्तन्यस्तस्फुटसरसिजवर सज्जद्गजत्खलवृषमदहर युद्धक्रुद्धप्रतिभटलयकर वर्णस्वर्णप्रतिमतिलकधर रुष्यत्तुष्ययुवतिषु कृतरस भक्तव्यक्तप्रणय मनसि वस
वीर !