SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २२४ ] .. वृत्तमौक्तिक - द्वितीयखण्ड [१० ११ - १२ पतङ्गदुहितुस्तटीवनकुटीरकेलिप्रिये, परिस्फुरतु मे मुहुस्त्वयि मुकुन्द शुद्धा रतिः । इति विरुदमिदं द्धित: ४. ५. अथ रणश्चण्डवृत्तम् -त्रि-पञ्च-नव-सप्तमाः ॥ ११ ॥ पादिरेकादशश्चैव श्लिष्टा जो रो जरौ लघुः । सर्वशेषे रणाख्ये स्यात्[व्या०] इदमत्राकृतम् । यत्र त्रि-पञ्च-नव-सप्तमाः वर्णाः, प्रादिरेकादशश्चेति च षड्वर्णाः श्लिष्टा भवन्ति । तत्र गणनियममाह-'जो रो जरो लघुः' जो-जगणः रो-रगणः भवतीति शेषः । अथ च जरौ-जगणरगणो एव भवतः, ततः सर्वशेषे पदे चैको लघुर्भवति । तत् रणाख्यं सविरुवं महाकलिकारूपचण्डवृत्तं भवति । द्वादशाक्षरमिदं पदम् । चतुर्दशाक्षरं चान्त्यं पदं भवति । विरामवयेपि एककस्याधिकस्य लघोनादित्याशयः' । पदविन्यासस्तु स्वेच्छया भवतीत्युपदेशः । तथा चान्त्यपदे विरामद्वयेपि लघुदानाज्जभला:-जगण-भगरणो लघवो भवन्तीति वा । यथा प्रगल्भविक्रम प्रसप्पिसत्क्रम । इत्यादि । प्रपन्नवर्द्धनक प्रसन्नगर्द्धनक । इत्युत्तरम् । एतस्य चान्यत्र समग्न इति नामान्तरम् । तथोदाहृतमपि श्रीरूपस्वामिभिः श्रीगोविन्दविरुदावल्याम् । यथा अनिष्टखण्डन स्वभक्तमण्डन प्रयुक्तचन्दन प्रपन्ननन्दन प्रसन्नचञ्चल स्फुरदृगञ्चल श्रुतिप्रलम्बक-भ्रमत्कदम्बक प्रविष्टकन्दरप्रकृष्टसुन्दरस्थविष्ठसुन्दरक-प्रसर्पबन्धुरक' देव ! वृन्दारकतरुवीते वृन्दावनमण्डले वीर । नन्दितबान्धववृन्द सुन्दरवृन्दारिका रमय । १. ख. लध्वो नावित्याशयः । २. ख. च । ३. स्व. इत्यन्तम्। ४. गोषि. मरिष्ट. खंडन । ५. गोवि. स्थविष्ठसिन्धुरप्रसर्पबन्धुर ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy