________________
प०
अपि च
६. विरुदावली - प्रकरण
तादृक्क्रीडाण्डकोटीवृत जलकुडवा यस्य वैकुण्ठकुल्या, कर्त्तव्या तस्य का ते स्तुतिरिह कृतिभिः प्रोक्य लीलायितानि ॥
निविडतरतुराषाडन्तरणोष्मसंपद्'
}
-
विघटनपटुखेलाडम्बरोमिंच्छटस्य ।
सगरिमगिरिराजच्छत्रदण्डायितश्री
१. गोवि. सम्यग् । लितकृतसर्पविनिग्रह |
जंगदिदमघशत्रोः सव्यबाहू धनोतु ॥
अभ्रमुपतिमदमद्दिपदक्रम विभ्रमपरिमललुप्तसुहृच्छ, म
दुष्टदनुजदलदर्पविमर्द्दन तुष्टहृदयसुरपक्षविवर्द्धन दर्पकविलसितसर्गनिरर्गल
सर्पतुलितभुजकर्णगकुण्डल निर्मलमलयजचर्चितविग्रह नलसितपरिवर्जित विग्रह * दुष्करकृतिभरलक्षणविस्मित
पुष्करभवभयमर्द्दनसुस्मित वत्सलहलधरतक्कितलक्षण
वत्सरविरहितवत्ससुहृद्गण गर्जितविजयिविशुद्धतरस्वरतर्जितखलगण दुर्जनमत्सर धीर !
तव मुरलीध्वनिरमरीकामाम्बुधिवृद्धिशुभ्रांशुः । अचटुलगोकुलकुलजाधैर्याम्बुधिपानकुम्भजो जयति ।
3
भुजङ्ग रिपुचन्द्र कस्फुरदखण्डचूडाङ्क ुरे,
धृतगोवर्द्धन सुरभीवर्द्धन पशुपालप्रिय रचितोपक्रिय
वीर !
निरङ्क ुशदृगञ्चलभ्रमिनिबद्ध भृङ्गभ्रमे ।
२. गोवि. सत्यबाहु | ३. गोषि. कुड्मल ।
[ २२३
४. मोवि. नर्मल