SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ प० अपि च ६. विरुदावली - प्रकरण तादृक्क्रीडाण्डकोटीवृत जलकुडवा यस्य वैकुण्ठकुल्या, कर्त्तव्या तस्य का ते स्तुतिरिह कृतिभिः प्रोक्य लीलायितानि ॥ निविडतरतुराषाडन्तरणोष्मसंपद्' } - विघटनपटुखेलाडम्बरोमिंच्छटस्य । सगरिमगिरिराजच्छत्रदण्डायितश्री १. गोवि. सम्यग् । लितकृतसर्पविनिग्रह | जंगदिदमघशत्रोः सव्यबाहू धनोतु ॥ अभ्रमुपतिमदमद्दिपदक्रम विभ्रमपरिमललुप्तसुहृच्छ, म दुष्टदनुजदलदर्पविमर्द्दन तुष्टहृदयसुरपक्षविवर्द्धन दर्पकविलसितसर्गनिरर्गल सर्पतुलितभुजकर्णगकुण्डल निर्मलमलयजचर्चितविग्रह नलसितपरिवर्जित विग्रह * दुष्करकृतिभरलक्षणविस्मित पुष्करभवभयमर्द्दनसुस्मित वत्सलहलधरतक्कितलक्षण वत्सरविरहितवत्ससुहृद्गण गर्जितविजयिविशुद्धतरस्वरतर्जितखलगण दुर्जनमत्सर धीर ! तव मुरलीध्वनिरमरीकामाम्बुधिवृद्धिशुभ्रांशुः । अचटुलगोकुलकुलजाधैर्याम्बुधिपानकुम्भजो जयति । 3 भुजङ्ग रिपुचन्द्र कस्फुरदखण्डचूडाङ्क ुरे, धृतगोवर्द्धन सुरभीवर्द्धन पशुपालप्रिय रचितोपक्रिय वीर ! निरङ्क ुशदृगञ्चलभ्रमिनिबद्ध भृङ्गभ्रमे । २. गोवि. सत्यबाहु | ३. गोषि. कुड्मल । [ २२३ ४. मोवि. नर्मल
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy