SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ प. १०-११ ] 8. विश्वावली-प्रकरण [ २२१ शरदुपमितशशिमण्डलवरमुख कनकमकरमयकुण्डलकृतसुख युवतिहृदयशुकपञ्जरनिभ(ज)भुज परिहितविचकिलमञ्जर (जुल) शिरसिज सुतनुवदनविधुचुम्बनपटुतर दनुजनिबिडमदडुम्बनरणखर धीर! रणति हरे' तव वेणौ नार्यो दनुजाश्च कम्पिताः खिन्नाः । वनमनपेक्षितदयिताः करवालान्प्रोझ्य धावन्ति । कुङ्कुमपुण्ड्रक गुम्फितपुण्ड्रकसंकुलकङ्कण कण्ठगरङ्गण देव ! सारङ्गाक्षीलोचनभृङ्गावलिपानचारुभृङ्गार । त्वां मङ्गलशृङ्गारं शृङ्गाराधीश्वर स्तोमि । विरुदमिदं तिलकम् २. ३. अथ अच्युतं चण्डवृत्तम् --वाऽच्युतः पुनः । [च्या०] पत्राथ शब्दार्षश्चकारः । तेन अच्युताख्यं चण्डवृत्तमुच्यत इत्युक्तं भवति । लक्षणं गणनियमपूर्वकमाह नयो चेत् पञ्चमो दीर्घः षष्ठः श्लिष्टपरो नजौ ॥१०॥ सर्वशेषे[ध्या०] अस्यार्थ:-यत्र नयी-नगणयगरणी चेद् भवतः, किञ्च पञ्चमो वर्णो यत्र दी? भवति, षष्ठो वर्णः श्लिष्टपर:-श्लिष्टः परः सः सप्तमो यस्य स तादृशो भवति । एवं चत्वारो. ऽष्टो वा पादा यथेष्टं भवन्ति । सर्वशेषे नजो-नगण-जगणो भवतः सोऽच्युताख्यश्चण्डवृत्तस्यावान्तरो भेद इति । चतुर्विशत्यक्षरमिदं पदम् । यथा प्रसरदुदार-द्युतिभरतार-प्रगुणितहार-स्थिरपरिवार । इत्यादि । शेषेसु कृतरणरंग । इत्यादि। . पथावा जय जय वीर स्मररसधीर द्विजजितहीर प्रतिभटवीर स्फुरदुप(रु)हार-प्रियपरिवारच्छुरितविहार-स्थिरमणिहार १. क. हते।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy