________________
२१८ ]
वृत्तमौक्तिक - द्वितीयख
[५० २१ - २२
एवं मध्याया असंकीर्णाश्चत्वारो भेदाः सलक्षणाः समुदाहृत्य प्रदर्शिताः ।
इति मध्मा द्विपाविका विमङ्गी कलिका [९-३].
[९-४]. अथ शिथिला द्विपाविका विभङ्गो कलिका मुग्धाया भद्वये विप्रो यदि सा शिथिला मता। न्या०] मुग्णाया:-प्रथमोक्तायाः भद्वये-भगणद्वयस्थाने आदेशन्यायेन यदि 'विप्रःचतुर्लध्वात्मको गणो भवति तदा सा शिथिला मता भवतीत्यर्थः ।
केलीरङ्गारञ्जित-नारीसङ्गासञ्जित मनसिज । इत्यादि।
इति शिथिला द्विपादिका द्विभङ्गो कलिका ६[E-४].
[-५]. अथ मधुरा द्विपाविका द्विभङ्गी कलिका द्वयावृत्ता मभला लान्ता भद्वयं मधुरा मता ॥ २१ ॥ व्या०] अत्रत्यं यावत्तत्वं पूर्वत्र सर्वत्र संबद्धम् । तथा च मभला:-मगरण-भगरणलघवश्चेत् धावत्ता: सन्तो लान्ता-लध्वन्ता भवन्ति । अथ च भद्वयं-भगरणद्वयं भवति तदा मधुरा मतासम्मता भवतीत्यर्थः । यथा
तारादाराधिकमुख-पारावाराशयसुख-दायक नायक । इत्यादि।
इति मधुरा द्विपादिका द्विभङ्गी कलिका ६[E-५].
६[E-६]. अथ तरुणी द्विपादिका द्विभङ्गी कलिका मधुरा भद्वये कणौ तरुणी समनन्तरम् । व्या०] उक्तायाः-मधुरायाः मगरणभगणलान्तायाः भद्वये-भगणद्वयस्थाने पूर्वोक्तन्यायेन बदि की भवतस्तदा तरुणी भवति ।
ताराहारानतमुख पारादारागतसुख-पाता-दाता । इत्यादि।
इति तरुणी द्विपादिका द्विभङ्गी कलिका ६[-६]. इति द्विपादिका कलिका युग्मभङ्गिनो भेदाः प्रोक्ता इति शेषः। इति विरुधावल्यामवान्तर-द्विभङ्गी-त्रिभङ्गी-कलिकाप्रकरणं प्रथमम् ।