SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २१८ ] वृत्तमौक्तिक - द्वितीयख [५० २१ - २२ एवं मध्याया असंकीर्णाश्चत्वारो भेदाः सलक्षणाः समुदाहृत्य प्रदर्शिताः । इति मध्मा द्विपाविका विमङ्गी कलिका [९-३]. [९-४]. अथ शिथिला द्विपाविका विभङ्गो कलिका मुग्धाया भद्वये विप्रो यदि सा शिथिला मता। न्या०] मुग्णाया:-प्रथमोक्तायाः भद्वये-भगणद्वयस्थाने आदेशन्यायेन यदि 'विप्रःचतुर्लध्वात्मको गणो भवति तदा सा शिथिला मता भवतीत्यर्थः । केलीरङ्गारञ्जित-नारीसङ्गासञ्जित मनसिज । इत्यादि। इति शिथिला द्विपादिका द्विभङ्गो कलिका ६[E-४]. [-५]. अथ मधुरा द्विपाविका द्विभङ्गी कलिका द्वयावृत्ता मभला लान्ता भद्वयं मधुरा मता ॥ २१ ॥ व्या०] अत्रत्यं यावत्तत्वं पूर्वत्र सर्वत्र संबद्धम् । तथा च मभला:-मगरण-भगरणलघवश्चेत् धावत्ता: सन्तो लान्ता-लध्वन्ता भवन्ति । अथ च भद्वयं-भगरणद्वयं भवति तदा मधुरा मतासम्मता भवतीत्यर्थः । यथा तारादाराधिकमुख-पारावाराशयसुख-दायक नायक । इत्यादि। इति मधुरा द्विपादिका द्विभङ्गी कलिका ६[E-५]. ६[E-६]. अथ तरुणी द्विपादिका द्विभङ्गी कलिका मधुरा भद्वये कणौ तरुणी समनन्तरम् । व्या०] उक्तायाः-मधुरायाः मगरणभगणलान्तायाः भद्वये-भगणद्वयस्थाने पूर्वोक्तन्यायेन बदि की भवतस्तदा तरुणी भवति । ताराहारानतमुख पारादारागतसुख-पाता-दाता । इत्यादि। इति तरुणी द्विपादिका द्विभङ्गी कलिका ६[-६]. इति द्विपादिका कलिका युग्मभङ्गिनो भेदाः प्रोक्ता इति शेषः। इति विरुधावल्यामवान्तर-द्विभङ्गी-त्रिभङ्गी-कलिकाप्रकरणं प्रथमम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy