SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ५० २०. ] ६. विरुदावली-प्रकरण [२१७ ६[-३]. अथ मध्या द्विपाविका द्विभङ्गी कलिका उक्ता मभौ समो मध्या भौ नली वा भनौ जलौ । ननसा लद्वयं वापि शेषे वा नजना लघू ॥ २० ॥ [व्या०] अस्यार्थः-मध्यायास्तावत् चत्वारो भेदा लक्ष्यन्ते । यथा-मभौ-मगण-भगमो, अथ च समो-सगण-मगणी, ततो भो-भगणद्वयं यत्र भवति, एतादृशी मध्या उक्ता-कथिता इत्यर्थः । इति प्रथमो भेदः । यथा नित्यं नृत्यं कलयति काली केलीमञ्चति चञ्चति । इत्यादि। । इति मध्यायाः प्रथमो भेदः ।। अथ मध्याया द्वितीयो भेदः भनो-भगमनमणी, [व्या०] 'नलो वा भनौं जलो' इति । यत्र नलो-नगणलघू, अब ततश्च जलो -जगणलघू भवतः । इति द्वितीयो भेवः । यथा रणभुवि अञ्चति रणभुवि चञ्चति । इत्यादि। इति मध्याया द्वितीयो भेदः ॥२॥ अथ मध्यायाः तृतीयो भेदः [व्या०] 'नमसा लद्वयं वापि' इति । ननसा:-नगण-नगण-सगगाः, प्रथ व लघुदयं भवति पत्र स तृतीयो भेदः । यथा अतिशयमधिरणमञ्चति । इत्यादि। इति मध्यायाः तृतीयो भेदः ।३।। अथ मध्यायाश्चतुर्थो भेदः [ध्या०] 'शेषे वा नजना लघू' इति । शेषे-चतुर्थे भेदे नजना:-नगग-जगन-नगणाः, अथ च लघु-लघुद्वयं यत्र भवति स चतुर्थो भेदः । यथा अतिशयमञ्चति रणभुवि । इत्यादि। इति मध्यायाश्चतुर्थो भेदः ।।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy