SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २१६ ] वृत्तमौक्तिक-द्वितीयखण्ड [५० १६ - १६ इत्यादि । किञ्च - -भङ्गान्तसंयुक्ता छविरेषव कथ्यते ॥ १६ ॥ यथा चतुरिमचञ्चद्गुणगण विवलदुदञ्चद्रणचण मधुरिमचन्द्रस्तवकित कुङ्कुमभूषित । इत्यादि। इति द्विविधा वरतनुत्रिभङ्गी कलिका [८]. E[E). अथ द्विपाविका युग्मभङ्गा कलिका द्विपादिका च कलिका षड्विधा परिकीर्तिता। द्वयावृत्ता सा तु विज्ञ या छन्दःशास्त्रविशारदः ।। १७ ॥ मुग्धा प्रगल्भा मध्या च शिथिला मधुरा तथा । तरुणी चेत्यमी भेदा द्विपदाया उदीरिताः ।। १८ ।। त [६-१]. मुग्धा द्विपादिका द्विभङ्गी कलिका मतला मतलाश्चैव युग्मभङ्गा भयुग्मकम् । मुग्धा स्यात् यथा दण्डादेशाकम्पित चण्डाधोशालम्बित वन्दन नन्दन ! इत्यादि। इति मग्षा द्विपादिका द्विभङ्गी कलिका [६-१]. ६[९-२]. अथ प्रगल्भा द्विपादिका द्विभङ्गी. कलिका -भद्वये की चेत् प्रगल्भा तदा मता ॥ १६ ॥ [व्या०] भद्वये- भगणद्वयस्थाने प्रावेशरूपेण चेत् को भवतस्तदा मुग्धौव प्रगल्भा मता इत्यर्थः । यथादेवाधीशाराधक सेवादेशासाधक भूमीभानो इत्यादि। इति प्रगल्भा-द्विपाविका-द्विभङ्गो कलिका ६[E-२].
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy