________________
२१६ ]
वृत्तमौक्तिक-द्वितीयखण्ड
[५० १६ - १६
इत्यादि । किञ्च
- -भङ्गान्तसंयुक्ता छविरेषव कथ्यते ॥ १६ ॥
यथा
चतुरिमचञ्चद्गुणगण विवलदुदञ्चद्रणचण मधुरिमचन्द्रस्तवकित कुङ्कुमभूषित ।
इत्यादि।
इति द्विविधा वरतनुत्रिभङ्गी कलिका [८].
E[E). अथ द्विपाविका युग्मभङ्गा कलिका द्विपादिका च कलिका षड्विधा परिकीर्तिता। द्वयावृत्ता सा तु विज्ञ या छन्दःशास्त्रविशारदः ।। १७ ॥
मुग्धा प्रगल्भा मध्या च शिथिला मधुरा तथा । तरुणी चेत्यमी भेदा द्विपदाया उदीरिताः ।। १८ ।।
त
[६-१]. मुग्धा द्विपादिका द्विभङ्गी कलिका मतला मतलाश्चैव युग्मभङ्गा भयुग्मकम् । मुग्धा स्यात्
यथा
दण्डादेशाकम्पित चण्डाधोशालम्बित
वन्दन नन्दन !
इत्यादि।
इति मग्षा द्विपादिका द्विभङ्गी कलिका [६-१]. ६[९-२]. अथ प्रगल्भा द्विपादिका द्विभङ्गी. कलिका -भद्वये की चेत् प्रगल्भा तदा मता ॥ १६ ॥
[व्या०] भद्वये- भगणद्वयस्थाने प्रावेशरूपेण चेत् को भवतस्तदा मुग्धौव प्रगल्भा मता इत्यर्थः । यथादेवाधीशाराधक सेवादेशासाधक
भूमीभानो इत्यादि।
इति प्रगल्भा-द्विपाविका-द्विभङ्गो कलिका ६[E-२].