________________
२१४]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० १२ - १४
यथा
चण्डीपतिप्रवण-पण्डीकृतप्रबल-खण्डीकृताहितविभो । इत्यादि।
इति तुरगत्रिभङ्गो कलिका ६[२].
६[३]. अथ पद्यत्रिभङ्गी कलिका त्रिभङ्गीभिः पदैः पद्यत्रिभङ्गीयथा-पद्मावतीत्रिभश्रीवण्डकलादयोऽत्र
समुदाहतास्तास्तत एव द्रष्टव्याः।*" इति पत्रिभङ्गी कलिका [९] ३. [४]. प्रथ हरिणप्लुतत्रिभङ्गो कलिका
-हरिणप्लुते ॥ १२ ॥ षष्ठभङ्गा त्रिरावृत्ता नयभा'मित्रितौ च भौ। यथा
अतिनत-देवाराधित बहुविधसेवासाधित
सुरतरुरेवासि प्रिय-दायक ! नायक ! इत्यादि।
इति हरिणप्लुतत्रिभङ्गी कलिका ६[४].
[५]. अथ नर्तकत्रिभङ्गी कलिका हरिणो नजलान्तश्चेन्नर्तकः___ [ध्या०] हरिणप्लुत एव नयभानन्तरं यवि नगण-जगण-लघ्वन्तो भवेत् तदा नत्तको भवतीति शेषः । यथा
मनसिजरूपाराधित बहुबलभूपाबाधित
बहुतरयूपासञ्जक निजकुलरञ्जक । इत्यादि।
इति नत्तकत्रिभङ्गी कलिका ६[५]. [६]. अथ भुजङ्गत्रिभङ्गी कलिका
-भुजगे पुनः ।। १३ ॥ त्र्यावृत्ता मभला लान्ता युग्मे तुर्ये च भङ्गिनः । क्वचित्तुर्ये न भङ्गः स्यान् मित्रितौ भगणी ततः ॥ १४ ॥
१. क. नयना । *१टिप्पणी-३१, ३७, ४२, पृष्ठे द्रष्टव्याः ।