SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २१४] वृत्तमौक्तिक - द्वितीयखण्ड [५० १२ - १४ यथा चण्डीपतिप्रवण-पण्डीकृतप्रबल-खण्डीकृताहितविभो । इत्यादि। इति तुरगत्रिभङ्गो कलिका ६[२]. ६[३]. अथ पद्यत्रिभङ्गी कलिका त्रिभङ्गीभिः पदैः पद्यत्रिभङ्गीयथा-पद्मावतीत्रिभश्रीवण्डकलादयोऽत्र समुदाहतास्तास्तत एव द्रष्टव्याः।*" इति पत्रिभङ्गी कलिका [९] ३. [४]. प्रथ हरिणप्लुतत्रिभङ्गो कलिका -हरिणप्लुते ॥ १२ ॥ षष्ठभङ्गा त्रिरावृत्ता नयभा'मित्रितौ च भौ। यथा अतिनत-देवाराधित बहुविधसेवासाधित सुरतरुरेवासि प्रिय-दायक ! नायक ! इत्यादि। इति हरिणप्लुतत्रिभङ्गी कलिका ६[४]. [५]. अथ नर्तकत्रिभङ्गी कलिका हरिणो नजलान्तश्चेन्नर्तकः___ [ध्या०] हरिणप्लुत एव नयभानन्तरं यवि नगण-जगण-लघ्वन्तो भवेत् तदा नत्तको भवतीति शेषः । यथा मनसिजरूपाराधित बहुबलभूपाबाधित बहुतरयूपासञ्जक निजकुलरञ्जक । इत्यादि। इति नत्तकत्रिभङ्गी कलिका ६[५]. [६]. अथ भुजङ्गत्रिभङ्गी कलिका -भुजगे पुनः ।। १३ ॥ त्र्यावृत्ता मभला लान्ता युग्मे तुर्ये च भङ्गिनः । क्वचित्तुर्ये न भङ्गः स्यान् मित्रितौ भगणी ततः ॥ १४ ॥ १. क. नयना । *१टिप्पणी-३१, ३७, ४२, पृष्ठे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy