SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ५०८-११ ६. परुदावली-प्रकरण [ २१३ मध्ये गद्य कलावापि गद्ययो रसपद्ययोः ॥ ८ ॥ [व्या०] प्रस्यार्थः-मध्याकलिका तावत् विभेवा, तथा चादावन्ते च कलिका तयोः कलिकयोर्मध्ये यदि गद्य भवतीत्येको भेवः।१तण प्रसवर्णयोमैत्रीरहितयोगधयोर्मध्ये वा कलाकलिका भवतीत्यपरो भेदः ।२। इत्येवं द्विभेदा मध्याकलिका भवति । सामुदाहरणम् । इति मध्याकलिका ७. ८. अथ द्विभङ्गी कलिका द्वितुर्यों मधुरश्लिष्टौ षड्गा लान्ताश्चतुर्गुरुः । अत्र भङ्गात्तयोमैत्री षड्भङ्गा स्यात् द्विभङ्गिका ॥ ६ ॥ यथा रङ्गरक्त सङ्गसक्त चण्डचक्र दण्डशक चन्द्रमुद्र सान्द्रभद्र विष्णो जिष्णो! . इत्यादि। इति द्विभङ्गी कालका ८. ६, प्रथ त्रिभङ्गी कलिका तत्र त्रिभिर्भङ्गस्त्रिभङ्गी स्यान्नवधा सा तु कथ्यते । विदग्ध-तुरगौ पद्य-हरिणप्लुत-नर्तकाः ॥ १० ॥ भुजग-त्रिगते सा वरतन्वा द्विपादिका । युग्मार्णभङ्गौ त्र्यावृत्तौ तनो भौ मित्रितो ततः ।। ११ ॥ ___[१] विदग्ध-त्रिभङ्गो कलिका विदग्धे यथा संदीपितशर-मन्दीकृतपर-नन्दीश्वरपद-भावन-पावन । इत्यादि। इति विदग्धत्रिभङ्गो कलिका ६ [१]. ६[२]. अथ तुरगत्रिभङ्गी कलिका -तुरगे तद्वत् तभलाः शेषगो गुरुः । १. क. ख. रसवर्णयोः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy