________________
५०८-११
६. परुदावली-प्रकरण
[ २१३
मध्ये गद्य कलावापि गद्ययो रसपद्ययोः ॥ ८ ॥ [व्या०] प्रस्यार्थः-मध्याकलिका तावत् विभेवा, तथा चादावन्ते च कलिका तयोः कलिकयोर्मध्ये यदि गद्य भवतीत्येको भेवः।१तण प्रसवर्णयोमैत्रीरहितयोगधयोर्मध्ये वा कलाकलिका भवतीत्यपरो भेदः ।२। इत्येवं द्विभेदा मध्याकलिका भवति । सामुदाहरणम् ।
इति मध्याकलिका ७.
८. अथ द्विभङ्गी कलिका द्वितुर्यों मधुरश्लिष्टौ षड्गा लान्ताश्चतुर्गुरुः । अत्र भङ्गात्तयोमैत्री षड्भङ्गा स्यात् द्विभङ्गिका ॥ ६ ॥
यथा
रङ्गरक्त सङ्गसक्त चण्डचक्र दण्डशक चन्द्रमुद्र सान्द्रभद्र विष्णो जिष्णो! .
इत्यादि।
इति द्विभङ्गी कालका ८. ६, प्रथ त्रिभङ्गी कलिका
तत्र
त्रिभिर्भङ्गस्त्रिभङ्गी स्यान्नवधा सा तु कथ्यते । विदग्ध-तुरगौ पद्य-हरिणप्लुत-नर्तकाः ॥ १० ॥ भुजग-त्रिगते सा वरतन्वा द्विपादिका । युग्मार्णभङ्गौ त्र्यावृत्तौ तनो भौ मित्रितो ततः ।। ११ ॥
___[१] विदग्ध-त्रिभङ्गो कलिका
विदग्धे
यथा
संदीपितशर-मन्दीकृतपर-नन्दीश्वरपद-भावन-पावन ।
इत्यादि।
इति विदग्धत्रिभङ्गो कलिका ६ [१]. ६[२]. अथ तुरगत्रिभङ्गी कलिका -तुरगे तद्वत् तभलाः शेषगो गुरुः ।
१. क. ख. रसवर्णयोः।