SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २१२ ] यथा झयादि । यथा इत्यादि । मचा इत्यादि वृत्तमक्तिक द्वितीयखण्ड - ३. प्रथमादिकलिका अष्टभिः षट्कलैर्मादिर्मेत्र्यद्धे विरतिर्मता । भूमीभानो प्रभवसि भुवने बहलारम्भः सत्तत्तदा नोन्नता बहुमानोज्वलतरदम्भः । इति मादिकलिका ३. ४. अथ नादिकलिका सानुप्रासस्तु नो नादिः - -- दलितशकट कलितलकुट ललितमुकुट रचितकपट । इति नादिकलिका ४. ५. श्रथ गलादिकलिका - गाद्या गलादिरुच्यते ॥ ७ ॥ वीरवर हीररद चीरहर तीरचर । इति गलादिकलिका ५० ६. श्रथ मिश्राकलिका तिलतन्दुलवन्मिश्राः - मनमस्तिलसन्दुल व द्विन्यासो मिश्राः । यथा क्षीरनीरविवेकधीर सङ्गरवीर गोपिकाची रहर हरे जय जय । इति मिश्राकलिका ६. ७. अथ मध्याकलिका - मध्या कलिकयोर्यदि । -6 ]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy