________________
२१२ ]
यथा
झयादि ।
यथा
इत्यादि ।
मचा
इत्यादि
वृत्तमक्तिक द्वितीयखण्ड
-
३. प्रथमादिकलिका
अष्टभिः षट्कलैर्मादिर्मेत्र्यद्धे विरतिर्मता ।
भूमीभानो प्रभवसि भुवने बहलारम्भः सत्तत्तदा नोन्नता बहुमानोज्वलतरदम्भः ।
इति मादिकलिका ३.
४. अथ नादिकलिका
सानुप्रासस्तु नो नादिः -
--
दलितशकट कलितलकुट ललितमुकुट रचितकपट ।
इति नादिकलिका ४.
५. श्रथ गलादिकलिका
- गाद्या गलादिरुच्यते ॥ ७ ॥
वीरवर हीररद चीरहर तीरचर ।
इति गलादिकलिका ५०
६. श्रथ मिश्राकलिका
तिलतन्दुलवन्मिश्राः -
मनमस्तिलसन्दुल व द्विन्यासो मिश्राः । यथा
क्षीरनीरविवेकधीर सङ्गरवीर गोपिकाची रहर हरे जय जय ।
इति मिश्राकलिका ६.
७. अथ मध्याकलिका
- मध्या कलिकयोर्यदि ।
-6 ]