SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ नवमं विरुदावली-प्रकरणम् [प्रथमं कलिकाप्रकरणम् ] अथ विरुदावली अथाऽत्र विरुदावल्याः सोदाहरणमुच्यते । लक्षणं लक्षिताशेष-विशेषपरिकल्पनम् ॥ १ ॥ गद्य-पद्यमयी राजस्तुतिविरुदमुच्यते । तदावली समाख्याता कविभिविरुदावली ॥२॥ किञ्च कलिकाभिस्तु कलिता विरुदावलिका मता। सवर्णा कलिका प्रोक्ता विरुदाढया मनोहरा ॥३॥ द्वादशार्द्धकलाः कार्याः चतुःषष्टिकलावधि । तभेदाश्चात्र कथ्यन्ते लक्ष्यलक्षणसंयुताः ॥ ४ ॥ द्विगा रादिश्च मादिश्च नादिर्गलादिरेव च । मिश्रा मध्या द्विभङ्गी च त्रिभङ्गी कलिका नव ॥५॥ १. द्विगाकलिका चतुर्भिस्तुरगैः निजैदिगा मैत्री हयद्वये । पथा जय जय वीर ! क्षितिपति हीर ! इत्यादि । एवं चरणचतुष्टयं बोद्धव्यमत्र । ग्रन्थविस्तरभयादस्मिन् प्रकरणे सर्वत्र पादमानमुदाहियते । इति द्विगाकलिका १. २. अथ रादिकलिका वेदैः पञ्चकलैः कार्या मैत्र्यः रादिका कला ।। ६ ॥ यथा कामिनीकलितसुख यामिनीरमणमुख । इत्यादि। इति रादिकलिका २.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy