________________
२०८ ]
वृत्तमौक्तिक -द्वितीयखण्ड
यथा
१२]. अथ ललितं चूर्णकम् सदाभिराम नाभिजितकाम रामणीयकधाम माधुर्यसौन्दर्यशौर्यादिगुणग्रामाभिराम भक्तजनपरिपूरितकाम सकललोकविश्रामधाम वामदेवाभिनन्द्यपौरुष राम जय
जय ।
यथा
यथा
इत्यादि।
इति ललितं चूर्णकम् १[२]: मुग्धमपि द्विविधम् । अवृत्ति-अत्यल्पवृत्ति चेति । तत्र
___ १[३]. प्रवृत्तिमुग्धं चूर्णकम् यत्र च नायिकानां नयनैः कमलमयमिव, वदनैः परिपूर्णचन्द्रमण्डलमयमिव, हस्तैः मृणालमयमिव, जघनैः' कदलीस्तम्भमयमिव विराजितं भवनकुलम् । इत्यादि ।
इत्यवृत्तिमुग्धं चूर्णकम् १[३].
१[४]. अथ अत्यल्पवृत्तिमुग्धं चूर्णकम् __ कमलमिव चन्द्रबिम्बमिव मुखं, मृणालमिव कामपाशमिव भुजयुगलं, मीनवृन्दमिव खजरीटयुगमिव नीलोत्पलमिव एणनयन मिव नयनयुगलं, कोकयुग्ममिव सिन्दूरसमूहकमिव पुष्पगुच्छमिव कनककलशयुगलमिव वक्षोजयुगलम् । इत्यादि ।
इत्यल्पवृत्तिमुग्धं चूर्णकमिदम् १[४].
२. प्रथोत्कलिकाप्रायम् सङ्ग्रामसीमकण्डूलदोर्दण्डकुण्डलितकोदण्ड निर्गलितकाण्डप्रचण्डाघातखण्डितारातिवृन्दनरपतिसीमन्तिनीनयनारविन्दाविरलविगलदम्बुनिकरकीर्णसप्तार्णवान्तभ्रंमत्कमनीयकीत्तिहंसः, त्रिजगत्कामिनीकर्णावतंसानन्तसामन्तसन्तानशिरोमुकुटरत्नरागद्विगुणितांघ्रिनखमयूखानवरतकलधौतदानसम्मानसन्तोषिताशेषयाचक चयविकर्णवाक्पीयूषप्रयाणकालकोलाहलसमुच्छल त्पाथोधिपाथःप्लाविताशेषभुवनमण्डलः, भयङ्करभेरीभाङ्कारसम्म संभ्रान्तखण्डलातिचपलचलच्चारुचतुरचतुरङ्गचमूचक्रचंक्रमणभरभङ्ग रितफणिपतिफणानिकायविश्वविख्यातनिजान्ववायप्रखरतरतुरगखुरपुटोद्भूतधूलीधारान्धकाराकुलितचक्राङ्गनासमूहनीतिनिरस्तसमस्तप्रत्यूहव्यूहप्र तिनृपतिविलासिनीताटङ्कापसारणसावधानचतुर्दशविद्या -
यथा
१ क. चरण: २. ख. कोदण्डि। ३. समुल्लसत् ।