________________
२०४ ]
यथा
स्वादु स्वच्छं सलिलमपि च प्रीतये कस्य न स्यात् ।
इत्यादि ।
नित्यं प्राक्पदसम्बन्धा इति किम् ? अन्येषां पूर्वपदान्तवद्भावो माऽभूत् । तद्यथामन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ।
इत्यादि ।
'परेण नित्यसम्बन्धः प्रादयश्च परादिवत् ' तेभ्यः परा यतिनं भवतीत्यर्थः । तद्यथादुःखं मे प्रक्षिपति हृदये दुस्सहस्तद्वियोगः ।
वृत्तमोक्तिक - द्वितीयखण्ड
इत्यादि ।
'परेण नित्यसम्बन्धा' इत्यादि किम् ? कर्मप्रवचनीयसंज्ञकेभ्यः प्रादिभ्यः परापि यतियंथा स्यादिति । तच्च यथा
न
प्रियं प्रति स्फुरत्पादे मन्दायन्ते न खल्विति ।
श्रेयांस बहुविघ्नानि भवन्ति महतामपि ।
इत्यादि ।
श्रयं तु चादीनां प्रादीनां चैकाक्षराणामनेकाक्षराणां वा पादांते यतावादिवद्भाव इष्यते, श्रनेकाक्षराणां पावमध्ये यतो । तत्र हि पदमध्येपि च चामीकरादिष्विव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनां यथा
तु
प्रत्यादेशादपि च मधुनो विस्मृत भ्रूविलासम् ।
इत्यादि ।
प्रादीनामपि, यथा
इत्यादि ।
·
दूरारूढः प्रमोदं हसितमिव तथा दृष्टमारात् सखीभिः ।
एवं माधुर्य संपत्तिनिमित्तं यतिबन्धनम्' ।
नविना यतिसौन्दर्यैः काव्यं भव्यतरं भवेत् ॥ ८ ॥
[ पृ० ८-११
भरतादिमुनीन्द्रैरप्येवमेवाभिधीयते ।
तथाऽन्येपि कवीन्द्रास्तु यति बध्नन्त्यनुत्तमाम् ॥ ६ ॥
श्रन्यैरप्युक्तम् -
एवं यथा यथोद्वेगः सुधियां नोपजायते । तथा तथा मधुरतानिमित्तं यतिरिष्यते ।। १० ॥ इति । किञ्च -
पिङ्गले जयदेवश्च संस्कृते यतिमिच्छतः । श्वेतमाण्डव्य 'मुख्यैस्तु मुनिभिर्नानुमन्यते ।। ११ ।
१. ख. यतिसम्बन्धनम् । २. ख. श्वेतमण्टिव्य