SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ २०४ ] यथा स्वादु स्वच्छं सलिलमपि च प्रीतये कस्य न स्यात् । इत्यादि । नित्यं प्राक्पदसम्बन्धा इति किम् ? अन्येषां पूर्वपदान्तवद्भावो माऽभूत् । तद्यथामन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः । इत्यादि । 'परेण नित्यसम्बन्धः प्रादयश्च परादिवत् ' तेभ्यः परा यतिनं भवतीत्यर्थः । तद्यथादुःखं मे प्रक्षिपति हृदये दुस्सहस्तद्वियोगः । वृत्तमोक्तिक - द्वितीयखण्ड इत्यादि । 'परेण नित्यसम्बन्धा' इत्यादि किम् ? कर्मप्रवचनीयसंज्ञकेभ्यः प्रादिभ्यः परापि यतियंथा स्यादिति । तच्च यथा न प्रियं प्रति स्फुरत्पादे मन्दायन्ते न खल्विति । श्रेयांस बहुविघ्नानि भवन्ति महतामपि । इत्यादि । श्रयं तु चादीनां प्रादीनां चैकाक्षराणामनेकाक्षराणां वा पादांते यतावादिवद्भाव इष्यते, श्रनेकाक्षराणां पावमध्ये यतो । तत्र हि पदमध्येपि च चामीकरादिष्विव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनां यथा तु प्रत्यादेशादपि च मधुनो विस्मृत भ्रूविलासम् । इत्यादि । प्रादीनामपि, यथा इत्यादि । · दूरारूढः प्रमोदं हसितमिव तथा दृष्टमारात् सखीभिः । एवं माधुर्य संपत्तिनिमित्तं यतिबन्धनम्' । नविना यतिसौन्दर्यैः काव्यं भव्यतरं भवेत् ॥ ८ ॥ [ पृ० ८-११ भरतादिमुनीन्द्रैरप्येवमेवाभिधीयते । तथाऽन्येपि कवीन्द्रास्तु यति बध्नन्त्यनुत्तमाम् ॥ ६ ॥ श्रन्यैरप्युक्तम् - एवं यथा यथोद्वेगः सुधियां नोपजायते । तथा तथा मधुरतानिमित्तं यतिरिष्यते ।। १० ॥ इति । किञ्च - पिङ्गले जयदेवश्च संस्कृते यतिमिच्छतः । श्वेतमाण्डव्य 'मुख्यैस्तु मुनिभिर्नानुमन्यते ।। ११ । १. ख. यतिसम्बन्धनम् । २. ख. श्वेतमण्टिव्य
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy