SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २०० ] वृत्तमौक्तिक-द्वितीयखण्ड [५० ३२ - ३४ यथा, हलायुधः प्राह' मनाक्प्रसृतदन्तदीधितिः, स्मरोल्लसितगण्डमण्डला। कटाक्षललिता च कामिनी, मनो हरति चारुहासिनी ॥ ३२ ॥ यथा वा, वृत्तरत्नाकरटोकायां सुल्हणः प्रोवाच-- न कस्य चेतः समन्मथं, करोति सा सुन्दराकृतिः । विचित्रवाक्योक्तिपण्डिता, विलासिनी चारुहासिनी ॥ ३३ ॥ यथा वा, मम प्रत्युदाहरणम्-- . सुवृत्तमुक्तावलीधरं, प्रतप्तचामीकराम्बरम् । मयूरपिच्छेविराजितं, नमाम्यहं नन्दनन्दनम् ॥ ३४ ।। इति चारहासिनी वैतालीयकम् १२. इति श्रीवृत्तमौक्तिके वंतालीयप्रकरणं षष्ठम् । *टिप्पणी-१ छन्दःशास्त्रहलायुषटीकायां प्र० ४, कारिकायाः ४० उदाहरणम्
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy