________________
५०२५ - ३१]
६. वैतालीय-प्रकरण
[ १६६
यथा ,हलायुधे'
जयो भरतवंशस्य', श्रूयतां श्रुतमनोरसायनम् । पवित्रमधिकं शुभोदयं, व्यासवक्त्रकथितं प्रवृत्तकम् ।। २५ ।।
प्रत्युदाहरणम्हरि भजत रे जनाः परं, श्रूयतां परमधर्ममुत्तमम् । न काल इह कालयत्यसौ, सर्वघस्मरघनाघनद्युतिः ।। २६ ॥
इति प्रवृत्तकं वैतालीयम् १०.
११. प्रथ अपरान्तिका
अस्य युग्मरचिताऽपरान्तिका ॥ २७ ।। [व्या.] अस्य-प्रवृत्त कस्य समपदकृता-समपादलक्षणयुक्तश्चतुभिः पादै रचिताऽपरान्तिका । यथा, हलायुधे
स्थिरविलासनतमौक्तिपेशला', [कमलकोमला] ङ्गी मृगेक्षणा।
हरति कस्य हृदयं न कामिनः, सुरतकेलिकुशलाऽपरान्तिका ॥ २८ ।। यथा वा, सुल्हणे
तुङ्गपीवर घनस्तनालसा, चारुकुण्डलवती मृगेक्षणा ।
पूर्णचन्द्रवदनाऽपरान्तिका, चित्तमुन्मदयतीयमङ्गना ॥ २६ ॥ यथा वा, मम प्रत्युदाहरणम्
चारुकुण्डलयुगेन मण्डितो, बहिबहकृतमौलिशेखरः । ब्रूत भोः पनसपिप्पलादयो, नन्दसूनुरिह नावलोकितः ॥ ३० ॥
इति अपरान्तिका ११. १२. अथ चारुहासिनी
अयुक्कृता चारुहासिनी ।। ३१ ।। ध्या०] प्रवृतकस्यैव विषमपादलक्षणयुक्तश्चतुभिः पादविरचिता चारहासिनी नाम बतालीयम् । कि तल्लक्षणम् ? चतुर्दशमात्रत्वं तृतीयेन च द्वितीययोगः।
१. इदं भरतभूभृताम्। २. ख. मुतिः। ३. कावली 'हलायुधे'। ४. कोष्ठगतोऽशो नास्ति क. प्रतो। 'टिप्पणी-१ छन्दःशास्त्रहलायुधटीका अ० ४, का. ३६ उदाहरणम् ।
२ , , , , ,४१ उदाहरणम् ।