SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक द्वितीयखण्ड [ १०१८ - २४ [oro] [ चतुर्थलकारस्य शेषेण - पञ्चमेन योगतः प्राच्यवृत्तिर्नाम बेतालीयं युग्मपादयो: समपादयोरित्यर्थः । ] ' *9 १६८ यथा- हलायुधे विपुलार्थ सुवाचकाक्षराः, कस्य नाम न हरन्ति मानसम् । रसभावविशेषपेशलाः, प्राच्यवृत्ति कविकाव्यसम्पदः ।। १८ ।। यथा वा सुल्हणे - स्वगुणैरनुरञ्जितप्रजः, प्राच्यवृत्तिपरिपालने रतः । रणभूमिषु भीमविक्रम, विन्ध्यवर्मनृपतिर्जयत्यसौ ॥ १६ ॥ यथा वा, मम' प्रत्युदाहरणम् कति सन्ति न गोपबालकाः, कामकेलिकलनासुकोविदाः । यि माधव ! एव केवलं, चेतनां ननु परिक्षिणोति मे ।। २० ।। इति प्राच्यवृत्तिर्नाम वैतालीयम् ८. ९. प्रथ उदीच्यवृत्तिर्वैतालीयम् उदीच्यवृत्तिस्त्वयुग्मयोः, भवति तृतीयस्याद्ययोगतः ।। २१ ।। [auto] युग्मयो: - प्रथमतृतीययोः पादयोः तृतीयस्य लघोराद्य ेन - द्वितीयेन योगादुदोच्यवृत्तिर्नाम वैतालीयम् । यथा यथा - हलायुधे २ वाचकमनूजिताक्षरं श्रुतिदुष्टं श्रुतिकष्टमक्रमम् । प्रसादरहितं च नेष्यते, कविभिः काव्यमुदीच्यवृत्तिभिः ।। २२ ।। यथा वा, ममापि उदाहरणम् श्रवञ्चकमनिन्दितं परं परमेशं परमार्थपेशलम् । अनाकलितवैभवं विभुं जगतां वन्द्यमनारतं भजे ॥। २३ ।। इति उदीच्यवृत्तिर्वेतालीयम् ६. १०. अथ प्रवृत्तकं वैतालीयम् प्रवृत्तकं पद्भिरेतयोः ॥ २४ ॥ [auto] उदीच्य वृत्ति प्राच्यवस्योर्युगपत्प्रवृत्तयोः पर्वः प्रवृत्तकं युक्पादे पञ्चमेन पूर्व संयुज्यते, प्रयुक्पादे तृतीयेन पूर्वमित्यर्थः । १. [ - ] कोष्ठागांशस्य स्थाने 'समयोरित्यर्थ' इत्यंश एवास्ति क. प्रतो । १. ख. ममैवोदाहरणम् । २. ख. न तु । * टिप्पणी - १ छन्द: शास्त्र - हलायुधटीका प्र० ४ का० ३७ उदाहरणम् २” ३८ हे " 19 39 "
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy