________________
वृत्तमौक्तिक द्वितीयखण्ड
[ १०१८ - २४
[oro] [ चतुर्थलकारस्य शेषेण - पञ्चमेन योगतः प्राच्यवृत्तिर्नाम बेतालीयं युग्मपादयो:
समपादयोरित्यर्थः । ] '
*9
१६८
यथा- हलायुधे
विपुलार्थ सुवाचकाक्षराः, कस्य नाम न हरन्ति मानसम् । रसभावविशेषपेशलाः, प्राच्यवृत्ति कविकाव्यसम्पदः ।। १८ ।। यथा वा सुल्हणे
-
स्वगुणैरनुरञ्जितप्रजः, प्राच्यवृत्तिपरिपालने रतः । रणभूमिषु भीमविक्रम, विन्ध्यवर्मनृपतिर्जयत्यसौ ॥ १६ ॥ यथा वा, मम' प्रत्युदाहरणम्
कति सन्ति न गोपबालकाः, कामकेलिकलनासुकोविदाः । यि माधव ! एव केवलं, चेतनां ननु परिक्षिणोति मे ।। २० ।। इति प्राच्यवृत्तिर्नाम वैतालीयम् ८.
९. प्रथ उदीच्यवृत्तिर्वैतालीयम्
उदीच्यवृत्तिस्त्वयुग्मयोः, भवति तृतीयस्याद्ययोगतः ।। २१ ।।
[auto] युग्मयो: - प्रथमतृतीययोः पादयोः तृतीयस्य लघोराद्य ेन - द्वितीयेन योगादुदोच्यवृत्तिर्नाम वैतालीयम् । यथा
यथा - हलायुधे
२
वाचकमनूजिताक्षरं श्रुतिदुष्टं श्रुतिकष्टमक्रमम् ।
प्रसादरहितं च नेष्यते, कविभिः काव्यमुदीच्यवृत्तिभिः ।। २२ ।। यथा वा, ममापि उदाहरणम्
श्रवञ्चकमनिन्दितं परं परमेशं परमार्थपेशलम् ।
अनाकलितवैभवं विभुं जगतां वन्द्यमनारतं भजे ॥। २३ ।।
इति उदीच्यवृत्तिर्वेतालीयम् ६. १०. अथ प्रवृत्तकं वैतालीयम् प्रवृत्तकं पद्भिरेतयोः ॥ २४ ॥
[auto] उदीच्य वृत्ति प्राच्यवस्योर्युगपत्प्रवृत्तयोः पर्वः प्रवृत्तकं युक्पादे पञ्चमेन पूर्व संयुज्यते, प्रयुक्पादे तृतीयेन पूर्वमित्यर्थः ।
१. [ - ] कोष्ठागांशस्य स्थाने 'समयोरित्यर्थ' इत्यंश एवास्ति क. प्रतो । १. ख. ममैवोदाहरणम् । २. ख. न तु ।
* टिप्पणी - १ छन्द: शास्त्र - हलायुधटीका प्र० ४ का० ३७ उदाहरणम्
२”
३८
हे "
19
39
"