SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ प०८.१५] ५. विषमवृत्त -प्रकरण [१६३ यथा यमुनातटे विहरतीह, सरसविपिने मनोहरे। रासकेलिरभसेन सदा, व्रजसुन्दरीजनमनोहरो हरिः ।। ८ ।। इति सौरभम् २. ३. अथ ललितम् न-युगं च हस्तयुगलं च, सुमुखि ! चरणे तृतीयके । भवति सुकविविदितं ललितं, कथितं तदेव भुवने मनोहरम् ।। ६ ।। यथा व्रजसुन्दरीसहचरेण', मुदितहृदयेन गीयते । सुललितमधुरतरं हरिणा, करुणाकरेण सततं मुरारिणा ॥ १० ॥ इति ललितम् ३. ४. अथ भावः षट्संख्याता हाराः, पादेषु त्रिष्वेवम् । अन्ते कान्तं यस्मिन्, भ-त्रय-ग-द्वितयं वद भावम् ॥ ११ ॥ यथा राधामाधायैनां, चित्ते बाधां त्यक्त्वा । कल्पान्ते यः क्रीडेत्, तं किल चेतसि भावय नित्यम् ।। १२ ।। इति भावः ४. ५. अथ वक्त्रम् कदाचिदर्द्धसमकं, वक्त्रं च विषमं भवेत् । द्वयोस्तयोरुपान्तेषु, वृत्तं तदधुनोच्यते ॥ १३ ।। तत्र वक्त्रम् युग्भ्यां वक्त्रं मगौ स्यातां, सागराद् यस्त्वनुष्टुभिः । ख्यातं सर्वगणैरेतत्. प्रसिद्धं तद्धलायुधे ॥ १४ ॥ यथा मुखाम्भोजं सदा स्मेरं, नेत्रं नीलोत्पलं फुल्लम् । गोपिकानां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ।। १५ ।। इति वक्त्रम् ५. १. स. समुदयेन । २. क. यत्रयगद्वितयम । ३. चतुर्थाक्षरादनन्तरं यगणो देय इत्यर्थः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy