________________
तत्र प्रथमम् -
यथा
पञ्चमं विषमवृत्त प्रकरणम्
ग्रथ विषमवृत्तानि
भिन्न चिह्नचतुष्पादमुद्दिष्टं विषमं मया ।
अथेदानीं तदेवात्र सोदाहरणमुच्यते ॥ १ ॥
१. उद्गता
सजसा लघुः प्रथमतस्तु, नसजगुरुकाणि युग्मतः ।
स्युस्तदनु भनभा गयुताः, सजसा जगौ चरमतरपदोद्गता ।। २ ।।
विलास गोपरमणीषु, तरणितनयातटे हरिः ।
वंशमधरदले कलयन्, वनिताजनेन निभृतं निरीक्षितः ॥ ३ ॥
सजसा लघुः प्रथमतस्तु, नसजगुरुकाणि युग्मतः ।
स्युस्तदनु भनलजा गयुताः, सजसा जगौ च खलु तुर्यतो भवेत् ॥ ४ ॥ तृतीयचरणे वा स्याद् भेदः समुपलभ्यते । ततो भारवि - माघादौ उद्गतेयमुदीरिता । यथा -
इति उद्गता १. प्रथोद्गताभेदः
श्रथ वासवस्य वचनेन, रुचिरवदन स्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ।। ५ ।। * ' यथा वा, माघे* *
,
99
तव धर्मराज इति नाम, सदसि यदपष्ठु पठ्यते ।
भौमदिनमभिदधत्यथवा, भृशमप्रशस्तमपि मङ्गलं जनाः ।। ६ ।।
इति उद्गताभवः १.
२. अथ सौरभम्
प्रथमं द्वितीयमथ तुर्य - मिह सममुशन्ति पण्डिताः । सौरभं यदि तृतीयपदे, विहगो नभी गुरुरपीह दृश्यते ॥ ७ ॥
* टिप्पणी - १. किरातार्जुनीयम्, स० ११, पद्य १ ।
२. शिशुपालवधम्, स० १५, पद्य १७ ।