SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ५० ११ -१८ ] ४. प्रर्द्धसम - प्रकरण [१८९ इह खलु विषमः पुरा कृतामां, विलसति जन्तुषु कर्मणां विपाकः । क्घ जनकतनया क्व रामजाया, क्व च रजनीचरसङ्गमापवादः ॥ ११॥ इत्यादि महाकविप्रबन्धेषु शतशः प्रत्युदाहरणानि' । इति पुष्पिताग्रा १ २. अथ उपचित्रम् विषमे यदि सौ सलगाः प्रिये ! भौ च समे भगगाः सरसाश्चेत् । फणिना भणितं गणितं गणे-वृत्तमिदं कथितं ह्य पचित्रम् ॥ १२ ॥ यथा यथा नवनीतकरं करुणाकरं, कालियगञ्जनमञ्जनवर्णम् । भवमोचन-पङ्कजलोचनं, चिन्तय चेतसि हे सखि ! कृष्णम् ॥ १३ ॥ इति उपचित्रम् २. ३. अथ वेगवती विषमे यदि सादशनिर्गो, भत्रितयं समके गुरुयुग्मम् । कविना फणिना भणितैवं, वेदय चेतसि वेगवतीयम् ॥ १४ ॥ सखि ! नन्दसुतं कमनीयं, यादववंशधुरन्धरमीशम् । सनकादिमुनीन्द्रविचिन्त्यं, कुञ्जगतं परिशीलय कृष्णम् ॥ १५॥ इति वेगवती ३. ४. प्रथ हरिणप्लुता विषमे यदि सौ सगणो लगौ, सखि ! समे नगणे भभराः कृताः। कविना फणिना परिजल्पिता, सुमुखि ! सा गदिता हरिणप्लुता ॥ १६ ॥ यथा नवनीरदवृत्तमनोहरः', कनकपीतपटद्यु तिसुन्दरः । अलिके तिलकीकृतचन्दन-स्तव तनोतु मुदं मधुसूदनः ।। १७ ॥ इति हरिणप्लुता ४. ५. अथ अपरवक्त्रम् विषम इह पदे तु नौ रलो, गुरुरपि चेद् घटितः सुमध्यमे । सम इह चरणे नजौ जरौ, तदपरवक्त्रमिदं भवेन्न किम् ॥ १८ ॥ १. ख. समुदाहरणानि। २. ख. वृन्दमनोहरः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy