SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक - द्वितीयखण्ड [५० १० - १५ ५. अथ प्रशोककुसुममञ्जरी रगण-जगण-क्रमेण हि रन्ध्रगणा यत्र लघ्वन्ताः ।। पिङ्गलनागनिगदिता ज्ञेया साऽशोककुसुममञ्जरिका ।। १० ।। यथा राधिके विलोकयाद्य केलिकाननं पिकावलीविरावराजितं मनोरमं च, सुन्दराङ्गि चारुचम्पकस्रगावली-विराजिते विलोलहारमण्डितेऽपरं च ।' मद्वचः शृणुष्व ते हितं च वच्मि हे सखि प्रमोदकारणं मनोविनोदनं च, फुल्लनागकेसरादिपुष्परेणुभूषितं भजाद्य नन्दनन्दनं मनोहरं च ॥ ११॥ इति अशोककुसुममञ्जरी ५. ६. अथ कुसुमस्तबकः सखि ! यत्र रन्ध्र-सगणाः श्रुतिपदघटिता विराजन्ते । कुसुमस्तबकं दण्डकमाह तदा तं तु पिङ्गलो नागः ॥ १२ ॥ यथा सखि ! नन्दसुतं कमनीयकलाकलितं करुणावरुणालयमीशहरिं, रजनीशमुखं भवभीतिहरं नवनीतकरं भवसागरपारतरिम् । चपलारुचिरांशुकवल्लिधरं कमलावलिमालितमालि तमालरुचि, भवमोचन-पङ्कजलोचनरोचनरोचितभाल महं शरणं कलये ।। १३ ।। इति कुसुमस्तबकः ६. ७. अथ मत्तमातङ्गः यत्र स्वेच्छा घटिता भवन्ति विहगाः सरोजाक्षि ! । पिङ्गलमुजगाधिपतिः कथयति तं मत्तमातङ्गम् ॥ १४ ।। बधा यामुने संकते रासखेलागतं गोपिकामण्डलीमध्यगं वेणुवाद्य तरं, मञ्जुगुञ्जावतंसं जगन्मोहनं चारुहासश्रिया संञ्चितं कुन्तलैरञ्चितम् । दिव्यकेलीकलोल्लाससम्भावितं दासवृन्दापदुन्मूलक कामनापूरकं, कल्पवृक्षस्य मूले स्थितं चन्द्रिकोत्तंसहाराञ्चितं चेतसा कृष्णचन्द्रं भजे ॥१५॥ इति मत्तमातङ्गः ७. १. ख. द्वितीयचरणं क. प्रतो नारित। २. क. मे वचः । ३. ख. विगहगा।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy