SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प० ३-६ ] यथा २. प्रकीर्णक - प्रकरण द्वकलघुदशकस्यान्ते भगण-गयुग-सगण- गुरुयुगलम् । लघुयुगलं गुरुयुगलं यदि घटितं स्यात् त्रिभङ्गिकावृत्तम् ॥ ३ ॥ स जयति हर इह वलयितविषधर तिलकितसुन्दरचन्द्रः परमानन्दः सुखकन्दः । वृषभगमन डमरुधरण नयनदहन जनितातनुभङ्गः कृतरङ्गः सज्जनसङ्गः । जयति च हरिरिह करधृत गिरिवर विनिहतकंसन रेशः परमेशः कुञ्चितकेशः । गरुडगमन कलुषशमन चरणशरणजनमानसहंसः सुवतंसः पालितवंशः ॥ ४ ॥ इति द्वितीयत्रिभङ्गी ५. यथा ६. ग्रथ शालूरम् करं, कर्णद्विजवरगणमिह रसपरिमितमतिसुरुचिरमनुकलय शालूरममलमिति विकचकमलमुखि ! सखि ! सहचरि ! परिकलय वरम् । नेत्रानलकलमिदमतिशयसहृदय विशदहृदय सुखरसजनकम् । नागाधिप कथितमखिलविबुधजन मथितमगणितगुणगणकनकम् ॥ ५ ॥ [ १८३ गोपीजनवलयित - मुनिगणसुमहितमुपचितदितिसुतमदहरणं; व्यर्थीकृतजलधर-करधृतगिरिवर- गतभय-निजजनसुखकरणम् । वृन्दावनविहरण- परपदवितरण विहितविविधरसरभसपरं पीताम्बरधरमरुणचरणकरमनुसर सखि ! सरसिजनयनवरम् ।। ६ ।। इति शालूरम् ६. इति प्रकीर्णकं वृत्तमुक्त सद्वृत्त मौक्तिके । प्रस्तारगत्या वृत्तानि शेषाण्यूानि पण्डितैः ॥ ७ ॥ इति प्रकीर्णक-प्रकरणं द्वितीयम् । -
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy