SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ १८० वृत्तमौक्तिक - द्वितीयखण्ड [५० ६१६ - ६१७ wwwwwwwww.... अत्र चैकाक्षरादिषड्विंशत्यक्षरावधिप्रस्तारपिण्डसंख्यारसलोचनसप्ताश्वचन्द्रदृग्वेदवह्निभिः । आत्मना योजितैमिगत्या ज्ञेया मनीषिभिः ॥ ६१६ ॥ इत्यस्मपितृचरणप्रदीपित 'पिङ्गलप्रदीपभाष्य'* निर्दिष्टदिशा 'त्रयोदश कोटयो द्विचत्वारिंशल्लक्षाणि सप्तदशसहस्राणि षड्विंशत्युत्तराणि सप्तशतानि च १३४२१७७२६ समस्तप्रस्तारस्य । षड्विंशतिःसप्तशतानि चैव तथा सहस्राण्यपि सप्तपंक्तिः । लक्षाणि दृग्वेदसुसम्मितानि कोटयस्तथा रामनिशाकरैः स्युः ॥६१७।। इति मदुपदिष्टपूर्वखण्डोक्तपिण्डसंख्या च सिंहावलोकनशालिभिरनुसन्धातव्या इति सर्वमनवद्यम् । इति श्रीलक्ष्मीनाथ भट्टात्मज-कविशेखरचन्द्रशेखरभट्टविरचिते १ श्रीवृत्तमौक्तिके एकाक्षराविषड्विंशत्यक्षरप्रस्तारेष्वाद्यन्तभेदसहितवृत्तनिरूपण प्रकरणं प्रथमम् । १. ख. वृत्तमौक्तिके पिङ्गलवात्तिके एकाक्षरादिषड्विंशत्यक्षरान्तप्रस्तारै । *टिप्पणी-१ लक्ष्मीनाथभट्टकृतायां प्राकृतपैङ्गलवृत्तौ २११ पद्यस्य टीकायाम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy