________________
१८०
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ६१६ - ६१७
wwwwwwwww....
अत्र चैकाक्षरादिषड्विंशत्यक्षरावधिप्रस्तारपिण्डसंख्यारसलोचनसप्ताश्वचन्द्रदृग्वेदवह्निभिः । आत्मना योजितैमिगत्या ज्ञेया मनीषिभिः ॥ ६१६ ॥
इत्यस्मपितृचरणप्रदीपित 'पिङ्गलप्रदीपभाष्य'* निर्दिष्टदिशा 'त्रयोदश कोटयो द्विचत्वारिंशल्लक्षाणि सप्तदशसहस्राणि षड्विंशत्युत्तराणि सप्तशतानि च १३४२१७७२६ समस्तप्रस्तारस्य ।
षड्विंशतिःसप्तशतानि चैव तथा सहस्राण्यपि सप्तपंक्तिः । लक्षाणि दृग्वेदसुसम्मितानि कोटयस्तथा रामनिशाकरैः स्युः ॥६१७।।
इति मदुपदिष्टपूर्वखण्डोक्तपिण्डसंख्या च सिंहावलोकनशालिभिरनुसन्धातव्या इति सर्वमनवद्यम् ।
इति श्रीलक्ष्मीनाथ भट्टात्मज-कविशेखरचन्द्रशेखरभट्टविरचिते १ श्रीवृत्तमौक्तिके एकाक्षराविषड्विंशत्यक्षरप्रस्तारेष्वाद्यन्तभेदसहितवृत्तनिरूपण
प्रकरणं प्रथमम् ।
१. ख. वृत्तमौक्तिके पिङ्गलवात्तिके एकाक्षरादिषड्विंशत्यक्षरान्तप्रस्तारै । *टिप्पणी-१ लक्ष्मीनाथभट्टकृतायां प्राकृतपैङ्गलवृत्तौ २११ पद्यस्य टीकायाम् ।