SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १७६ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ५९६ - ५६६ यथा गिरिराजसुताकमनीयमनङ्गविभङ्गकरं गलमस्तकमालं, परिधूतगजाजिनवाससमुद्धतनृत्यकरं विगृहीतकपालम् । गरलानलभूषित-दीनदयालमदभ्रमदोद्धतदानवकालं, प्रणमामि विलोलजटातटगुम्फितशेषकलानिधिलालितभालम् ॥ ५९६ ॥ ____ इति मल्ली २५६. इयमेव मात्रावृत्ते मल्लीसवया इत्युक्ता। २६०. अथ मणिगणम् सुतनु ! सुदति ! वसुमितनगणमिह विधुसुमुखि ! सुविरचय, तदनु विकचकमलसदृशमुखि ! सुरभिकुसुममपि कलय । गतिवश विदलितमदकलकरिवरगमन इह सुरमणि, मणिगणमिति फणिपतिरपि कथयति विमलमतिरतिरणि' ।। ५६७ ॥ यथा निगमविदित सततमुदित परमपुरुषसुकृतसुललित', सकलमनुजकलुषदहन तरलयुवतिवचनविचलित । विकटगहनदहनकवल पिहितनयन मिलितसखिबल ! कलितविविधविबुधसुखचय जय जय दलितदितिजदल ॥ ५६८ ।। ___ इति मणिगणम् २६०. ४अत्रापि प्रस्तारगत्या पञ्चविंशत्यक्षरस्य कोटित्रयं पञ्चत्रिशल्लक्षाणि चतुःपञ्चसहस्राणि द्वात्रिंशदुत्तराणि चतुःशतानि च ३३५५४४३२ भेदास्तेषु दिगुपदर्शनार्थं भेदचतुष्टयमुक्तं. वृत्तान्तराणि च प्रस्तार्य सुधोभिरूह्यानीति शिवम् । इति पञ्चविंशत्यक्षरम् । अथ षड्विंशाक्षरम् तत्र प्रथमं सर्वगुरुम् २६१. श्रीगोविन्दानन्दः . यस्मिन् वृत्ते दिक्संख्याताः कर्णा रामैः संपन्ना शोभन्तेऽत्यन्तं वामव्याकाराः, विश्रामः स्यात् षड्भिः कर्णैः पश्चादन्ते कुन्तीपुत्रर्मोनस्तेषां लोकैः ख्याताहाराः । सर्वेषां नागानामीशेनायं प्रोक्तः सर्वान्त्यः प्रस्तारः षड्विंशत्याहारैस्तारैः, सोऽयं श्रीगोविन्दानन्दश्च्छन्दस्सारः सर्वाधारः कार्यश्चित्तेऽपारैश्छन्दस्कारैः ॥५६६॥ १. क. विलमतिरतितरणि । २. ख. सुफलित । ३. पंक्ति चतुष्टयं नास्ति क. प्रतो । *टिप्पणी-१ पञ्चविंशत्यक्षरवृत्तस्योपलब्धशेषभेदा: पञ्चमपरिशिष्ट लोकनीयाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy