________________
{૭૪ ]
यथा
यथा
वृत्तमौक्तिक द्वितीयखण्ड
-
२५५. अथ माधवी
तत्त्वाक्षरकृतवृत्तं यदि वसुभिर्नायकैर्घटितम् ।
तत्सखि ! पिङ्गलभणितं कथितं त्विह माधवीवृत्तम् ।। ५८६ ।।
[ १० ५८६ - ५८६
विलोलविलोचनकोणविलोकितमोहित गोपवधूजन चित्तः,
मयूरकलापविकल्पितमौलिरपारकलानिधिबालचरित्रः । करोति मनो मम विह्वल मिन्दुनिभस्मितसुन्दरकुन्दसुदन्तः, सखीमिति कापि जगाद हरेरनुरागवशेन विभावितमन्तः ।। ५८७ ।। इति माधवी २५५.
इदमेवास्माभिः पूर्वखण्डे माधवी सवया इत्युक्ता ।
२५६. अथ तरलनयनम्
वसुमितलघुमिह सहचरि ! विकचकमलमुखि ! विरचय, तदनु घटय सखि ! रसदशलघुमपि तरलनयन इह । सकलचरणमिति वसुमितसुनगणमनु कुरु सुरमणि, फणिमणिहि विभुरनुवदति सुरुचिरमिति परिकलय ॥ ५८८ ।।
तत्र प्रथमम् -
कुसुमनिकरपरिकलितमधुरवन विहरणसुनिपुण, सरभसविदलितकरिवरन रवरदलित दितिजगण । करतगिरिवर विलसितमणिगण मुनिमतमुरहर, फणिपतिविगणितगुणगण जय जय जय सदवनपर ।। ५८६ ॥
इति तरलनयनम् २५६.
'अत्रापि प्रस्तारगत्या चतुर्विंशत्यक्षरस्य एकाकोटिः सप्तषष्टिलक्षाणि सप्तसप्ततिसहस्राणि षोडशोत्तरं शतद्वयं च १६७७७२१६ भेदास्तेषु भेदषट्कमुदाहृतं, शेषभेदाः प्रस्तार्य सुधीभिरुदाहरणीया, इति दिक् ।
इति चतुर्विंशत्यक्षरम् । अथ पञ्चविंशाक्षरम्
२५७. कामानन्दः
यस्मिन् वृत्ते सावित्राः कौन्तेयाः कान्ताः यत्पादप्रान्ते कान्ते ! चैको मुक्ताहारः, विश्रामः स्यात् षड्भिः कर्णैर्भव्याकारैः सार्द्धस्तैरेव स्यात् सोऽयं वृत्तानां सारः ।
१. पंक्तित्रयं नास्ति क. प्रतौ ।
*टिप्पणी - १ चतुर्विंशत्यक्ष रवृत्तस्य लभ्यशेषभेदाः पञ्चमपरिशिष्टे पर्यवेक्षणीया: ।