SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ५०५८१ - ५८५] १. वत्तनिरूपण - प्रकरण [ १७३ NUPURNO २५३. प्रथकिरीटम् पादयुगं कुरु नूपुरराजितमत्र करं वररत्नमनोहरवज्रयुगं कुसुमद्वयसङ्गतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालय, पिङ्गलपनगराजनिवेदितवृत्तकिरीटमिदं परिभावय । ५८१ ॥ यथा मल्लिलते मलिनासि किमित्यलिना रहिता भवती बत यद्यपि, सा पुनरेति शरद्रजनी तव या तनुते धवलानि जगन्त्यपि । षट्पदकोटिविघट्टितकुण्डल'को टविनिर्गतसौरभसम्पदि, न त्वयि कोऽपि विधास्यति सादरमन्तरमुत्तरनागरसंसदि ।। ५८२॥ इति किरीटम् २५३. २५४. अथ तन्वी कारय भं तं सुचरितभरिते नं कुरु सं सखि ! सुमहितवृत्ते, धेहि भयुग्मं नगणसुसहितं कारय सुन्दरि ! यगणमिहान्ते । भूतमुनीनर्यतिरिह कथिता द्वादशभिश्च सुकविजन वित्ता, तत्त्वबिरामा भुजगविरचिता राजति चेतसि परमिति तन्वी ॥ ५८३ ॥ यथा मा कुरु मानं कुरु मम वचनं कुञ्जगतं भज सहचरि ! कृष्णं, कारितरासं वलयितवनितं गोपवधूजनयुवतिसतृष्णम् । कोकिलरावैर्मधुकरविरुतैः स्फोटितकर्णयुगलपरिखिन्ना, दाहमुपेता मलयजसलिलैस्सम्प्रतिदेहज शरभरभिन्ना ।। ५८४ ।। यथा वा, छन्दोवृत्तौ द्वादशाक्षरविरतिः चन्द्रमुखी सुन्दरघनजघना कुन्दसमानशिखरदशनाया, निष्कलवीणा श्रुतिसुखवचना त्रस्तकुरङ्गतरलनयनान्ता। निमुखपीनोन्नतकुचकलशा मत्तगजेन्द्र ललितगतिभावा, निर्भरलीला निधुवनविधये मुञ्जनरेन्द्र ! भवतु तव तन्वी ।। ५८५ ।। इति प्रत्युदाहरणम् । इति तन्वी २५४. १. ख. कुड्मल । २. क. मधुकरविरतिः। *टिप्पणी-१ छन्दःशास्त्र-हलायुधीयटीका प्र० ७, कारिकाया २६ उदाहरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy