________________
१७० ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ५६७ - ५७१
पवनविधूतवीचिचपलं विलोकयति जीवितं तनुभृतां, न पुनरहीयमानमनिशं जरावनितया वशीकृतमिदम् । सपदि निपीडनव्यतिकरं यमादिव नराधिपान्नरपशुः, परवनितामवेक्ष्य कुरुते तथापि हतबुद्धिरश्वललितम् ॥ ५६७ ॥
__ इति प्रत्युदाहरणम् । 'अत्रापि गणयतिवर्णविन्यासस्तु पूर्ववदेव, नाममात्रे भेदः, फलतो न कश्चिद् विशेषः ।।
२४७. अथ मालती अत्रैव सप्तभगणानन्तरं गुरुद्वयदानेन मालतीवृत्तं भवति । लक्षणं च यथाइयमेव सप्तभगणादनन्तरं भवति मालतीवृत्तम् ।। यदि गुरुयुगलोपहिता पिङ्गलनागस्तदाख्याति ।। ५६८ ॥
यथ
चन्द्रकचारुचमत्कृतिचञ्चलमौलिविलुम्पितचन्द्रकिशोभं, वन्यनवीनविभूषणभूषितनन्दसुतं वनिताधरलोभम् । धेनुकदानवदारणदक्ष-दयानिधि-दुर्गमवेदरहस्यं, नौमि हरि दितिजावलिमालितभूमिभरापनुदं सुयशस्यम् ॥ ५६६ ।।
इति मालती २४७. इयमेव अस्माभिः पूर्वखण्डे मालती सवया इत्युक्ता। [सा तत एवावलोकनीया] किञ्च
२४८. प्रथ मल्लिका सप्तजगणादनन्तरमपि चेल्लघुगुरुनिवेशनं भवति । जल्पति पिङ्गलनागः सुकविस्तन्मल्लिकावृत्तम् ।। ५७० ।।
यथा
धुनोति मनो मम चम्पककाननकल्पितकेलिरयं पवनः, कथामपि नैव करोमि तथापि वृथा कदनं कुरुते मदनः । कलानिधिरेष बलादयि मुञ्चति वह्निकलापमलीकहिमः, विधेहि तथा मतिमेति यथा सविधेन पथा व्रजभूमहिमः ।। ५७१ ॥
इति मल्लिका २४८.
३. ख. भरापनुदे ।
१. ख. उदाहरणम्। २-२. चिह्नगोऽयमंशो नास्ति क. प्रतो। ४. ख. हितः। ५. ख. व्रजभूमहितः ।