SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प०५६३ -५६६ ] १. वृत्तनिरूपण - प्रकरण [ १६९ यमुनातटकुञ्ज सतिमिरपुञ्ज कारितरासविलासपरं, मुखनिजितचन्द्रं विगलिततन्द्रं चिन्तय चेतसि चित्तहरम् ।। ५६३ ॥ इति पद्मावतिका २४५[२]. २४६. अथ अद्वितनया सहचरि ! चेन्नजौ भजगणौ भजौ च भवतस्ततो भलगुरू, शिवविरतिस्तथैव विरतिः प्रभाकरभवा भवेच्च नियता' । प्रतिपदमत्र वह्निनयनाक्षरैर्गणय पादमिन्दुवदने !, जगति जया प्रकाशितनया जनैः किल विभाविताऽद्रितनया ॥५६४ ॥ प्रकारान्तरेणापि लक्षणं यथा सुदति ! विधेहि नं तदनु जं ततोऽपि भगणं ततश्च जगणं, तदनु च देहि भं तदनु जं ततोऽपि भगणं ततो लघुगुरू । । कुरु विरति शिवे दिनकरे यति सुरुचिरां विभावितनयां, दहनविलोचनाक्षरपदां विधेहि सुभगें ! मुदाऽद्रितनयाम् ॥ ५६५ ।। यथा नयनमनोरमं विकसितं पलाशकुसुमं विलोक्य सरसं, विकचसरोरुहां च सरसी विभाव्य सुभृशं मनोऽतिविरसम् । गगनतलं च चन्द्रकिरणैः कणैरिव' विभावसोस्सुपिहितं,.. सहचरि ! जीवनं न कलये विना सहचरं विधेहि विहितम् ॥ ५६६ ।। यथावा 'विलुलितपुष्परेणुकपिशप्रशान्तकलिकापलाशकुसुमम् ॥' इत्यादि भट्टिकाव्ये * इति प्रद्रितनया २४६. अश्वललितमिदमन्यत्र*, तथाहि १. ख. नियमा। २. ख. सुभगं। ३. ख. करणरिव । * टिप्पणी-१ 'विलुलितपुष्परेणुकपिशं प्रशान्तकलिका-पलाशकुसुमं, कुसुमनिपातविचित्रवसुधं सशब्दनिपतद् द्र मोत्कशकुनम् । शकुननिनादनादिककुब्विलोलविपलायमानहरिणं, हरिणविलोचनाधिवसतिं बभञ्ज पवनात्मजो रिपुवनम् ।। भट्टिकाव्य, स० ८, प. १३१] २ वृत्त रत्नाकर-नारायणीटीका अ०३; का० १०६ ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy