________________
१६६ ]
यथा
यथा
यथा
वृत्तमौक्तिक द्वितीयखण्ड
-
[ १० ५४२ - ५५३
कृष्णपदारविन्दयुगलं नमन्ति ननु ये जनाः सुकृतिनः, संसृतिसागरं सुविपुलं तरन्ति मुदितास्त एव कृतिनः । दिव्यधुनीत रङ्गललिते तटे कृतकुटाः स्मरन्ति परमं, धाम निरन्तरं मनसि तज्जराकवलितं जनुर्न चरमम् ।। ५४९ ।। इति शिखरम् २४०.
मन्द्रकस्य गणा एव अत्रापि यतिकृत एव परं भेदः ।
२४१. श्रथ प्रच्युतम्
सलयुग - निगमनगणमिह * कुरु पक्षि - पाणिसभाजितं, तदनु च रचय कमलमुखि ! सखि ! पुष्पहारविराजितम् । निगमशिशिरकरविरचितयतियोगबद्ध विभावितं,
कविवरफणिपतिसुभणितमिति' मानसे कलयाच्युतम् ।। ५५० ।।
सघनतिमिरुभरभरितविपिनमात्मनैव विभावितं,
न खलु सहचरि ! वितनु विदलितमाश्रयामि सुजीवितम् । कनकनिभवसनमरुणनयनमानयाशु मनोहरं, सृणमणिगणखचिततनुमपि हारयामि तमोहरम् ।। ५५१ ।। इति श्रच्युतम् २४१.
२४२. अथ मदालसम्
कर्णं कार - रसयुग्मं विधेहि सखि ! कर्णं ततः कुरु रसं, हारं नकारमथ कर्णं नरेन्द्रमिह हस्तं विधेहि च ततः । सूर्याश्वसप्तति कुर्याद् यथाभिरुचि पश्चाद् वसौ च विरतिः, नेत्रद्वयेन कुरु पादान्तवर्णमिति वृत्तं मदालसमिदम् ।। ५५२ ।।
शम्भो ! जय प्रणमदम्भोजनामविधिदम्भोलिपाणितरणे
रम्भोरुगाढपरिरम्भोपभोगदिवि रम्भोपगीतसततम् । स्तम्भोदयप्रणतजम्भोपघाति' शिशुदम्भोपकल्पिततनो !,
रम्भोदरप्रतिमशंभो ! जयामलविदम्भोधि*वर्द्धनविधो ! ।। ५५३ ।।
१. क. सुभाषितमिति । २. ख. विति । ३. ख. जम्भो च घाति । ४. ख. चिदम्भोधि । * टिप्पणी - १. 'सलयुग निगमनगरणमिह' इह - प्रच्युतवृत्ते लघुद्वयसहितंच तुर्नगरणमर्थात् चतुर्दशलध्वक्षरमंत्र 'कुरु' रचयेत्यर्थः ।