________________
५० ५४४ . ५४८]
१. वृत्तनिरूपण - प्रकरण
[ १६५
___ २३८. अथ मदिरा आदिगुरुं कुरु सप्तगणं सखि ! पिङ्गलभाषितमन्तगुरुं, पंक्तिविराजि-यतिं च ततः कुरु सूर्यविभासियतिं च ततः । चिन्तय चेतसि वृत्तमिदं मदिरेति च नाम यतः प्रथितं, सप्तभकारगुरूपहितं बहुभिः कविभिर्बहुधा कथितम् ।। ५४४ ॥
यथा
मा कुरु माविनि ! मानमये वनमालिनि सन्तति' सालिनि हे, पाणितलेन कपोलतलं न विमुञ्चति सम्प्रति किं मनुषे । यौवनमेतदकारणकं न हि किञ्चिदतोऽपि फलं तनुषे, कुञ्जगतं परिशीलय तं परिलम्बमिदं सखि ! किं कुरुषे ॥ ५४५ ।।
इति मदिरा २३८. इयमेव अस्माभिर्मात्राप्रस्तारे पूर्वखण्डे सवयाप्रकरणे मदिराभिसन्धाय सवया इत्युक्ता, सा तत एवावधारणीया ।
२३६. अथ मन्द्रकम्
कारय भं ततोपि रगणं ततो नरन रास्ततश्च न-गुरू, दिग्रविभिर्भवेच्च विरतिविलोचनयुगेरपीन्दुवदने ! । कल्पय पादमत्र रुचिरं कवीन्द्रवरपिङ्गलेन कथितं, मन्द्र कवृत्तमेतदबले ! सुभाषितमहोदधेः सुमथितम् ।। ५४६ ।।
यथा
दिव्यसुगीतिभिः सकृदपि स्तुवन्ति भवये (भुवि ये) भवन्तमभयं, भक्तिभराषनम्रशिरसः कृताञ्जलिपुटा निराकृतभवम् । ते परमीश्वरस्य पदवीमवाप्य सुखमाप्नुवन्ति विपुलं, मयंभुवं स्पृशन्ति न पुनर्मनोहरसुताङ्गनापरिवृताः ।। ५४७ ।।
' इति मन्द्रकम् २३६.
२४०. अथ शिखरम् मन्द्रकमेव हि वृत्तं यदि दशरसयुगविरति भवेत् । शिखरं तदत्र बाले ! कथितं कविपिङ्गलेन तदा ।। ५४८ ।।
१. ख. सन्नतिशालिनी।