SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ५० ५२५ - ५३० ] १. वृत्तनिरूपण - प्रकरण [ १६१ यथा यथा पा, कृष्णकुतूहलेकेशिद्वेषिप्रसूश्च क्वचिदथ समये सद्मदासीषु कार्य-' ___व्यग्रासु प्रग्रहान्तग्रहणचलभुजाकुण्डलोद्ग्रीवसूनुः । पुत्रस्नेहस्नुतोरुस्तनमनणरणत्कङ्कणक्वाणमुद्यत्कम्पस्विद्यत्कपोलं दधिकचविगलद्दामबन्धं ममन्थ ।।५२५।। इति स्रग्धरा २३०. २३१. अथ मञ्जरी' कङ्कणं कुरु मनोहरं तदनु सुन्दरं रचय तुम्बुरं, सुन्दरी कलय सुन्दरी तदनु पक्षिणामपि पतिं ततः ! भावमातनु ततः परं सुतनु ! पक्षिणं च कुरु सङ्गतं, __भावमेव कुरु मञ्जरी [तदनु] जोहलं विरचयांततः ।।५२६।। रगणनगणक्रमेण च सप्तगणा भान्ति यत्र संरचिताः । . नव-रस-रसयतिसहितां वदन्ति तज्ज्ञास्तु मञ्जरीमिति ताम् ।। ५२७ ।। हारनूपुरकिरीटकुण्डलविराजितां वरमनोहरं, सुन्दराधरविराजिवेणुरवपूरिताखिलदिगन्तरम् । नन्दनन्दनमनङ्गवर्द्धनगुणाकरं परमसुन्दरं, चिन्तयामि निजमानसे रुचिरगोपगोधनधुरन्धरम् ।। ५२८ ।। यथा वा, श्रीशङ्कराचार्याणां नवरत्नमालिकायाम्दाडिमीकुसममञ्जरीनिकरसुन्दरे मदनमन्दिरे, यामिनीरमणखण्डमण्डितशिखण्डके तरलकुण्डे (कुण्डले) । पाशमंकुशमुदञ्चितं दधति कोमले कमललोचने ! ___तावके वपुषि सन्ततं जननि ! मामकं भवतु मानसम् ।।५२६।। इति मञ्जरी २३१. २३२. प्रथ नरेन्द्रः कुण्डलवज्ररज्जुमुनिगणयुतहस्तविराजितशोभः, पाणिविराजिशंखयुगवलयित-कङ्कणचामरलोभः । कामविशोभयोगवरविरतिगचन्द्रविलोचनवर्णः, पनगराजपिङ्गल इति गदति राजति वृत्तनरेन्द्रः ।। ५३० ।। *टिप्पणी-१ मञ्जरीवृत्तस्य लक्षणोदाहरणप्रत्युदाहरणानि नैव सन्ति क. प्रतौ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy