SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १६० ] तत्र प्रथमम् - यथा वृतमौक्तिक - द्वितीयखण्ड श्रथ एकविंशाक्षरम् २२६. अथ ब्रह्मानन्दः यस्मिन् वृत्ते पंक्तिः ख्याता शोभन्तेऽत्यन्तं कर्णाः प्रान्ते चैकोहारः, नागाधीश प्रोक्तोऽपारः सारोद्धारो ब्रह्मानन्दो वृत्तानां सारः । विश्रामश्च प्रायो यस्मिन् वेधः श्रोत्रैः शैलेन्द्रैः शस्त्रैर्वा स्यात् प्रान्ते, विंशत्याः वर्णै रेकाग्रैः संयुक्तैर्लीलालोले सोऽयं ज्ञेयः कान्ते ! ॥ ५२० ॥ सर्वं कालव्यालग्रस्तं मत्वा स्त्रीषु व्यासङ्गं हित्वा कृत्वा धैर्यं, कालीन्दीये कुञ्जे कुञ्जे भ्राम्यद्भृङ्गः संगीते भ्रातृमुक्त्वा क्रौर्यम् । श्रीगोविन्दं वृन्दारण्ये मेघश्यामं गायन्तं वेणुक्वाणैर्मन्दं, ब्रह्मानन्दं प्राप्याज ध्यात्वा चेतः साफल्यं घेहि स्वान्तेऽमन्दम् ॥५२१ इति ब्रह्मानन्दः २२६. २३०. प्रथ स्रग्धरा आदौ मो यत्र बाले ! तदनु च रगणः स्यात् प्रसिद्धस्तु यस्यां पश्चाद् भं चापि नं च त्रिगुणितमपि यं धेहि कान्ते ! विचित्रम् । शैलेन्द्रः सूर्यवाहैरपि च मुनिगणैर्दृश्यते चेद् विरामः, यथा, ममैव पाण्डवचरिते - [ ० ५२० - ५२४ कामव्यासक्तचित्ते सुदति ! निगदिता स्रग्धरा सा प्रसिद्धा ।। ५२२ । तुष्टेनाथ द्विजेन त्रिदशपतिसुतस्तत्र दत्ताभ्यनुजः, कर्णोपि प्राप्तमान सदसि कुरुपतेर्द्वन्द्वयुद्धार्थमागात् । जम्भारातिः स्वसूनोरुपरि जलधरैस्संव्यधादातपत्रं, ausiशुचापि कर्णोपरिनिजकिरणानातताना तिशीतात् ॥ ५२३॥ यथा वा, मत्पितुः खङ्गवर्णने - सङ्ग्रामारण्यचारी विकटभटभुजस्तम्भभूभृद्द्द्विहारी, शत्रुक्षोणीशचेतोमृगनिकरपरानन्द विक्षोभकारी । माद्यन्मातङ्गकुम्भस्थल गलदमलस्थूलमुक्ताग्रहारी, स्फारीभूताङ्गधारी जगति विजयते खङ्गपञ्चाननस्ते ।। ५२४ ॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy