SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ०५१६- ५१६ ] २२७. श्रथ भद्रकम् वेदसुसम्मितमादिगुरुं कुरु जोहलं कमलं प्रिये !, अन्तगतं कुरु पुष्पसुकङ्कणराजितं विजितक्रिये । रन्ध्ररसैरपि बाणविभेदितविंशकं कुरु वर्णकं, यथा १. वृत्तनिरूपण - प्रकरण चेतसि पादयुगं नवपल्लवकोमलं किल भावये, मञ्जुलकुञ्जगतं सरसीरुहलोचनं ननु चिन्तये । नयनन्दसुतं सखि ! मानय मेदुरं रजनीमुखं, यथा कामकलारसरासयुते निजमानसे कुरु भद्रकम् ।। ५१६ ॥ २२८. प्रथ अनवधिगुणगणम् रसपरिमितमिति सरसनगणमिति' विरचय, विकचकमलमुखि ! लघुयुगमनुमतमनुनय । सुतनु ! सुदति ! यदि निगदसि बहुविधमनवधि कुञ्चितकेशममुं परिशीलय कामुकं कुरु मे सुखम् ।। ५१७ ।। इति भद्रकम् २२७. गुणगणमनुसर नखलघुमितमनुलवमयि ! ॥ ५१८ ।। अनुपम गुणगणमनुसर मुरहरमभिनव भिमतमनुमतमतिशयमनुनयपरमब [ १५६ सकपटयदुवरकरधृतगिरिवरपरमयि, कुरु मम सुवचनमफलय सखि न हि न हि मयि ॥ ५१६ ॥ इति श्रनवधिगुणगणम् २२८. अत्रापि प्रस्तारगत्या विशत्यक्षरस्य दशलक्षमष्टचत्वारिंशत्सहस्राणि षट्सप्तत्युत्तराणि पञ्चशतानि च १०४८५७६ भेदा भवन्ति तेषु चाद्यन्तसहिताः विस्तरभीत्या कियन्तो भेदा लक्षिताः, शेषभेदा: सुबुद्धिभि: प्रस्तार्य सूचनीया इति । इति विंशाक्षरम् । १. ख. मिह । २. ख. मनुगत । ३. पंक्तिचतुष्टयं नास्तिक. प्रतो । * टिप्पणी – १ लब्धशेषभेदाः पञ्चमपरिशिष्टे समोलोकनीयाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy