________________
०५१६- ५१६ ]
२२७. श्रथ भद्रकम्
वेदसुसम्मितमादिगुरुं कुरु जोहलं कमलं प्रिये !,
अन्तगतं कुरु पुष्पसुकङ्कणराजितं विजितक्रिये । रन्ध्ररसैरपि बाणविभेदितविंशकं कुरु वर्णकं,
यथा
१. वृत्तनिरूपण - प्रकरण
चेतसि पादयुगं नवपल्लवकोमलं किल भावये,
मञ्जुलकुञ्जगतं सरसीरुहलोचनं ननु चिन्तये । नयनन्दसुतं सखि ! मानय मेदुरं रजनीमुखं,
यथा
कामकलारसरासयुते निजमानसे कुरु भद्रकम् ।। ५१६ ॥
२२८. प्रथ अनवधिगुणगणम्
रसपरिमितमिति सरसनगणमिति' विरचय,
विकचकमलमुखि ! लघुयुगमनुमतमनुनय । सुतनु ! सुदति ! यदि निगदसि बहुविधमनवधि
कुञ्चितकेशममुं परिशीलय कामुकं कुरु मे सुखम् ।। ५१७ ।। इति भद्रकम् २२७.
गुणगणमनुसर नखलघुमितमनुलवमयि ! ॥ ५१८ ।।
अनुपम गुणगणमनुसर मुरहरमभिनव
भिमतमनुमतमतिशयमनुनयपरमब
[ १५६
सकपटयदुवरकरधृतगिरिवरपरमयि,
कुरु मम सुवचनमफलय सखि न हि न हि मयि ॥ ५१६ ॥ इति श्रनवधिगुणगणम् २२८.
अत्रापि प्रस्तारगत्या विशत्यक्षरस्य दशलक्षमष्टचत्वारिंशत्सहस्राणि षट्सप्तत्युत्तराणि पञ्चशतानि च १०४८५७६ भेदा भवन्ति तेषु चाद्यन्तसहिताः विस्तरभीत्या कियन्तो भेदा लक्षिताः, शेषभेदा: सुबुद्धिभि: प्रस्तार्य सूचनीया इति ।
इति विंशाक्षरम् ।
१. ख. मिह । २. ख. मनुगत । ३. पंक्तिचतुष्टयं नास्तिक. प्रतो ।
* टिप्पणी – १ लब्धशेषभेदाः पञ्चमपरिशिष्टे समोलोकनीयाः ।