________________
१५८. ]
*
यथा वा, हलायुध भट्टविरचित छन्दोवृत्तौ '
वृत्तमौक्तिक - तीयखण्ड
या पीनाङ्गोरुतुङ्ग'स्तनजघनघनाभोगालसगति
र्यस्याः कर्णावतंसोत्पलरुचिजयिनी दीर्घे च नयने । सीमा सीमन्तिनीनां मतिलडहतया या च त्रिभुवने,
यथा
सम्प्राप्ता साम्प्रतं मे नयनपथमसौ दैवात् सुवदना ।। ५११ ।। इति सुवदना २२४.
२२५. श्रथ प्लवङ्गभङ्ग मङ्गलम्
यदा लघुगुरु निवेश्यते तदा प्लवङ्गभङ्गमङ्गलं,
जरौ जरौ जरौ रसप्रयुक्तमुच्यते लगौ सुमङ्गलम् । कवीन्द्रपिङ्गलोदितं सुशङ्ख हारभूषितं मनोहरं,
[ ० ५११-५१५
नवीनमेघसुन्दरं भजे भूपुरन्दरं विभुं वरं,
प्रमाणिका-पदद्वयेन पूर्यते च यच्च पञ्चचामरम् ।। ५१२ ।।
यथा
विलासिनीभुजान्तरानिरुद्धमुग्धविग्रहं स्मरातुरं,
प्रकामधामभासुरं दधानमद्भुताम्बरं दयापरम् ।
चराचरादिजीवजातपातकापहं जगद्धुरन्धरम् ।। ५१३ ।। इति प्लवङ्गभङ्गमङ्गलम् २२५.
२२६. अथ शशाङ्कचलितम्
कर्णः पयोधरकरौ यदा च भवतो विलासललिते,
ज्ञेयस्ततः सुतनु ! जः सुहस्तकलितः शशाङ्कचलिते । ततोऽपि चेद् भवति जः सुपाणिघटितो वसौ च विरति
स्ततौ रसैरपि यतिः कलावति भवेत् पुना रसयतिः ।। ५१४ । ।
कृष्णं प्रणौमि सततं बलेन सहितं सदा शुभरतं,
कल्याणकारिचरितं सुरैरभिनुतं प्रमोदभणितम् * । कंसादिदर्पदलनं च कलाकुतुकिनं विलासभवनं,
संसारपारकरणं परोदयकरं सरोजनयनम् ॥ ५१५ ।। इति शशाङ्कचलितम् २२६.
१. मा पोनो गाढतुङ्ग - ' हलायुधे' । २. श्यामा सीमन्तिनीनां ' हलायुधे' ।
अदभुतं वरम् । ४ ख भरितम् ।
* टिप्पणी - १. अध्याय ७, कारिकाया २३ उदाहरणम् ।
३. ख.