SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १५६ ] वृत्तमौक्तिक - द्वितीयखण्ड [५० ५०१ - ५०५ २२१. अथ गीतिका कुरु हस्तसंगिसुशङ्खकङ्कणरूपरावसमन्वितं, वरपक्षिराजविराजितं नवगन्धयुग्मविभूषितम् । कुरु वल्लकोरवधारिणं रसमुग्धसुन्दररूपिणो रवयुक्तनूपुरमत्र धेहि विधेहि भामिनि ! गीतिकाम् ॥ ५०१ ॥ यथा अयि ! मुञ्च मानमवेहि दानमुपैहि कुञ्जगतं हरिं, नवकञ्जचारुविलोचनं भयमोचनं भवसन्तरिम् । कुरुषे विलम्बमकारणं सखि ! साधयाशु मनोरथं, ननु खिद्यसेऽतिभृशं वृथैव जनुर्विधारयसे कथम् ।। ५०२ ।। यथा वाअलमीश-पावक-पाकशासन-वारिजासनसेवया, गमितं जनुर्जनकात्मजापतिरप्यसेव्यत नो मया। करुणापयोनिधिरेक एव' सरोजदामविलोचनः, स परं करिष्यति दुःखशेष'मशेषदुर्गतिमोचनः ।। ५०३ ।। 'अथ सालतालतमालवञ्जुलकोविदारमनोरमा' इत्यादि। शिको काव्ये च प्रत्युदाहरण मिति । इति गीतिका २२१. २२२. अथ गण्डका' हारपुष्पसुन्दरं विधेहि तन्मनोहरं मनोहरेण, नागराजकुञ्जरेण भाषितं च रेण यत्पयोधरेण । अन्तगेन चामरेण राजितं विराजितं च काहलेन, गण्डकेति यस्य नाम धारितं सुपण्डितेन पिङ्गलेन ॥ ५०४ ॥ देव! देव! वासुदेव! ते पदाम्बुजद्वयं विभावयेम, नाम पुष्पदाम धामतेजसां सदा हृदा विधारयेम । तावदेव सारवस्तु नान्यदस्ति किञ्चनात्र धारितेन, ___ वाजिराजिकुञ्जरादिसाधनेन तेन किं विभावितेन ।। ५०५ ।। यथा १. ख. एक। २. ख. दुःखनाश । ३. ख. तदुदाहरणम्। ४. ख. पुष्पदान । *टिप्पणी- १ वृत्तस्यास्य निर्दिष्टलक्षणंकारिका परिस्फुटा नवास्ति किन्तु ग्रन्थकर्तृ यंद भीष्टं तदुदाहरणेनैवं परिज्ञायते-'यच्छन्दसि हारपुष्पयोः (1) नववारमनुक्रमेण योजनं तदनु चामर-काहलयोः (s1)न्यसनं भवेत्तद् गण्डकावृत्तं स्यादिति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy