________________
प० ४६७ - ५०० ]
mm
यथा
१. वृत्तनिरूपण - प्रकरण
२१६. अथ मदुलकुसुमम्
रचय नगणमिह रसपरिमित' मनुकलय,
यथा
तत्र प्रथमम्
शिशिरकिरणरचित कुसुमगणनमपि कुरु ।
सकलभुजगनरपतिकथितमिदमतिशय
सुललित मृदुलकुसुममिति हृदि परिकलय ।। ४६७ ।।
अयि ! सहचरि ! निरुपममृदुलकुसुमरचितमनुकलय सरसमलयजकणलुलितमिति । वरविपिनगततरुवरतलकलितशयन
मनुसर सर सिजनयनमनुपमगुणमिह ॥ ४६८ ॥ इति मृदुलकुसुमम् २१६.
अत्रापि प्रस्तारगत्या एकोनविंशत्यक्षरस्य लक्षपञ्चकं चतुर्विंशतिसहस्राणि अष्टाशीत्युत्तरं शतद्वयं ५२४२८८ भेदास्तेषु कतिपयभेदाः प्रोक्ताः, शेषभेदा: सुधीभिः प्रस्तार्य उदाहरणीया, इत्युपदिश्यते ' * ।
इत्यूनविंशत्यक्षरम् । अथ विशाक्षरम्
[ १५५
२२०. योगानन्दः
यस्मिन् वृत्ते दिक्संख्याताः संलग्नाः शोभन्तेऽत्यन्तं पूर्णाः कर्णास्तद्वल्लीलालोले पादप्रान्ते विख्याताः ख्याप्यन्तं नख्या वर्णाः । श्रीमन्नागाधीशप्रोक्तं विद्वत्सारं हारोद्धारं धेहि स्वान्ते,
तद्वद्वृत्तं योगानन्दं सर्वानन्दस्थानं धैर्याधानं कान्ते ! ||४||
वन्देऽहं तं रम्यं गम्यं कान्तं सर्वाध्यक्षं देवं दीप्तं धीरं,
नाथं नव्याम्भोदप्रख्यं कामं श्रव्यं रामं मित्रं सेव्यं वीरम् । सर्वाधारं भव्याकारं दक्षं पालं कंसादीनां कालं बालं,
आनन्दानां कन्दं विद्यासिन्धुं सेवे येन क्षिप्तं मायाजालम् ।।५०० ।। इति योगानन्दः २२०.
१. ख. परिगनु । २. पंक्तित्रयं नास्ति क. प्रती ।
* टिप्पणी - १. लभ्यशेषभेदाः पञ्चमपरिशिष्टे विलोकनीयाः ।