SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प० ४६७ - ५०० ] mm यथा १. वृत्तनिरूपण - प्रकरण २१६. अथ मदुलकुसुमम् रचय नगणमिह रसपरिमित' मनुकलय, यथा तत्र प्रथमम् शिशिरकिरणरचित कुसुमगणनमपि कुरु । सकलभुजगनरपतिकथितमिदमतिशय सुललित मृदुलकुसुममिति हृदि परिकलय ।। ४६७ ।। अयि ! सहचरि ! निरुपममृदुलकुसुमरचितमनुकलय सरसमलयजकणलुलितमिति । वरविपिनगततरुवरतलकलितशयन मनुसर सर सिजनयनमनुपमगुणमिह ॥ ४६८ ॥ इति मृदुलकुसुमम् २१६. अत्रापि प्रस्तारगत्या एकोनविंशत्यक्षरस्य लक्षपञ्चकं चतुर्विंशतिसहस्राणि अष्टाशीत्युत्तरं शतद्वयं ५२४२८८ भेदास्तेषु कतिपयभेदाः प्रोक्ताः, शेषभेदा: सुधीभिः प्रस्तार्य उदाहरणीया, इत्युपदिश्यते ' * । इत्यूनविंशत्यक्षरम् । अथ विशाक्षरम् [ १५५ २२०. योगानन्दः यस्मिन् वृत्ते दिक्संख्याताः संलग्नाः शोभन्तेऽत्यन्तं पूर्णाः कर्णास्तद्वल्लीलालोले पादप्रान्ते विख्याताः ख्याप्यन्तं नख्या वर्णाः । श्रीमन्नागाधीशप्रोक्तं विद्वत्सारं हारोद्धारं धेहि स्वान्ते, तद्वद्वृत्तं योगानन्दं सर्वानन्दस्थानं धैर्याधानं कान्ते ! ||४|| वन्देऽहं तं रम्यं गम्यं कान्तं सर्वाध्यक्षं देवं दीप्तं धीरं, नाथं नव्याम्भोदप्रख्यं कामं श्रव्यं रामं मित्रं सेव्यं वीरम् । सर्वाधारं भव्याकारं दक्षं पालं कंसादीनां कालं बालं, आनन्दानां कन्दं विद्यासिन्धुं सेवे येन क्षिप्तं मायाजालम् ।।५०० ।। इति योगानन्दः २२०. १. ख. परिगनु । २. पंक्तित्रयं नास्ति क. प्रती । * टिप्पणी - १. लभ्यशेषभेदाः पञ्चमपरिशिष्टे विलोकनीयाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy