________________
१५४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ४६२ - ४६६
ww
wwwwAAAAAAAA
यथा
भवच्छेदे दक्षं दितिसुतकुलध्वान्तस्य विध्वंसने,
सदाभिं वक्षःस्थलगतलसद्रत्नांशुभिर्भूषितम् । वधूभिर्गोपानां तरणितनयाकुङ्गेषु रासस्पृहं, सदा नन्दादीनाममितसुखदं गोपालवेषं भजे ॥ ४६२ ।।
इति छाया २१६.
२१७. अथ सुरसा कर्णद्वन्द्वं विराजत् कुसुमसुललितं कुण्डलयुगं,
संबिभ्राणा ततोपि द्विजमथ च करं कङ्कणयुतम् । रूपाढ्या दिव्यरावा कुसुमविलसिता नूपुरयुता,
शैलैरश्वश्च बाणविरचितविरति ति सुरसा ॥ ४६३ ॥
यथा
गोपालं केलिलोलं व्रजजनतरुणी-रासरसिकं,
कालिन्दीये निकुञ्ज पशुपसुतगणैर्वेष्टिततनुम् । वंशीरावेण गोपीसुललितमनसां मोहनपरं, कंसादीनामरातिं व्रजपतितनयं नौमि हृदये ॥ ४६४ ॥
इति सुरसा २१७.
२१८. अथ फुल्लदाम को स्वर्णाढयौ कुसुमरसमयौ रूपरावान्वितौ चेद्,
पुष्पोद्यद्रूपो कनकविरचितं नूपुरं पुष्पशोभम् । हारौ रावाढयौ विलसदमलगौ कङ्कणेनातिरम्यौ,
शस्वल्लोकानां सुकथितमतुलं फुल्लदाम प्रसिद्धम् ॥ ४६५ ।।
यथा
दीव्यद् देवानां परमधनकरं कामपूरं जनानां,
शस्वद्भक्तानां परिकलितकलाकौशलं कामिनीनाम् । दिव्यानन्दानां परम'निलयनं वेदगम्यं पुराणं,
पुण्यारण्यानां गहनमहमिमं नौमि मूर्द्ध ना नितान्तम् ॥४६६।।
___ इति फुल्लदाम २१८.
१. दिव्यानन्दानां परम' इति नास्ति क. प्रतो ।