SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ५० ४८७ - ४६१] १. वृत्तनिरूपण - प्रकरण यथावा*.. यथा जय ! मायामानवमूर्ते दानववंशध्वंसव्यापारी', • बलमाद्यद्रावणहत्याकारण लङ्कालक्ष्मीसंहारी । कृतकंसध्वंसन-कर्माशंसन-गो-गोपी-गोपानन्दी, ___ बलिलक्ष्मीनाशन-लीलावामन-दैत्यश्रेणीनिष्कन्दी ॥ ४८७ ॥ इति शम्भुः २१४. .२१५. अथ मेघविस्फूजिता यकारं संदेहि प्रथममथ मं देहि पश्चान्नकारं, करं तस्याप्यन्ते रचय रुचिरं रेफयुग्मं ततोपि । गुरुं तस्याप्यन्ते कलय ललितं षड्रसच्छेदयुक्तं, कुरु च्छन्दःसारं फणिपकथितं मेघविस्फूर्जिताख्यम् ।। ४८८ ॥ विलोले: कल्लोलेस्तरणिदुहितुः क्रीडनं कारयन्तं, लसद्वशं कंसप्रभृतिकठिनान् दानवानयन्तम् । सुराणां सेन्द्राणां ददतमभयं पीतवस्त्रं दधानं, सलीलं विन्यासैश्चरणरचित मिभागं पुनानम् ॥ ४८६ ।। यथा वा, कविराक्षसकृतदक्षिणानिलवर्णनेउदञ्चत्काबेरीलहरिषु परिष्वङ्गरङ्गे लुठन्त: कुहूकण्ठी कण्ठीरवरवलवत्रासितप्रोषितेभाः । अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्ली चलद्वल्लीहल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥४६०॥ इत्यादि। ' इति मेघविस्फूजिता २१५. २१६. अथ छाया सुरूपाढय कर्णं कनकललितं ताटङ्कयुग्मान्वितं, द्विजं गन्धं स्वर्णं वलययुगलं पुष्पाढयहारद्वयम् । दधाना पादान्ते ललितविरुतप्रोद्भासितं नूपुरं, रसैः षड्भिश्छिन्ना फणिपकथिता छाया सदा राजते ॥४६१॥ १. ख. व्यापारिन् । २. ख. हिंसाकारण। ३. संहारिन् । ४. ख. गोपानन्दिन् । ५. ख. निष्कन्दिन् । ६. ख. वधूटीः । *टिप्पणी-१. वाणीभूषणम्, द्वितीयाध्याय, पद्य ३०४
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy