SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १५२ ] वृत्तमौक्तिक - द्वितीयखण्ड . [५० ४८२ - ४८६ wwwwwwwwww २१३. प्रथ अवलम् द्विजवरगणमिह रचय जलनिधिपरिमितं, तदनु कलय सगणमथ चरणविरतिगतम् । सकलकविकुलहृदयतलविलुठनकरणं, फणिपतिभणित-धवलमिह शृणु सुखकरणम्' ॥ ४८२ ॥ यथा जलमिह कलय सखि ! कनकयुतमिव विमलं, गगनतलमपि विगतजलधरमतिधवलम् । गतवचनरचनमिदमपि शिखिकुलमबलं, _ नववपुरिदमव मम कुसुमविशिखतरलम् ॥ ४८३ ॥ यथा वा, भूषणे'उपगत इह सुरभिसमय इति सुमुखि ! वदे, निधुवनमधि सह पिब मधु जहि रुषमपदे । कमलनयनमनुसर सखि ! तव रभसपरं, ___ प्रियतमगृहगमनमुचितमनुचितमपरम् ॥ ४८४ ॥ . इति धवलम् २१३. धवला इति पिङ्गले*। २१४. अथ शम्भुः कुरु हस्तं स्वर्णविराजत्कङ्कणपुष्पोद्यद्गन्धैर्युक्त, श्रवणं ताटङ्कसुरूपप्राप्तरसं हारद्वन्द्वं पश्चात् । रसनायुग्मं कनकेनात्यन्तविराजद्वक्राभ्यां प्रान्ते, नवभूवर्णैः कथितं नागाचितशम्भ्वाख्यं वृत्तं कान्ते ! ॥४८५।। यथा नवसन्ध्या वह्निजभीत्या पश्चिमसिन्धौ मित्रे संमग्ने, नलिनीयं पङ्कजनेत्रं मीलयतीवात्यन्तं शोकेन । हरितो वध्वः पतगौघानां विरुतैरुच्चौर्नादं संदध्रुः२, ___ वरभृत्यांश्चाम्बरमुच्चर्भानुसमूहारक्त संबभ्रुः ।। ४८६ ॥ १. ख. सुखशरणम् । २. ख. संचक्रुः । *विप्पणी-१ वाणीभूषणम्, द्वितीयाध्याय, पद्य ३०२ . २ प्राकृतपैंगलम्, परि० २, पद्य १६२
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy