________________
प० ४७७ - ४८१ ]
यथा वा ममैव पाण्डवचरिते अर्जुनागमने द्रोणवाक्यम् - ज्ञानं यस्य ममात्मजादपि जनाः शस्त्रास्त्रशिक्षाधिकं,
घथा वा, कृष्णकुतूहले -
१. वृत्तनिरूपण
यथा -
-
प्रकरण
पार्थः सोऽर्जुनसंज्ञकोऽत्र सकलैः कौतूहलाद् दृश्यताम् । श्रुत्वा वाचमिति द्विजस्य कवची गोधाङ्गुलित्राणवान्,
पार्थस्तूणशरासनादिरुचिरस्तत्राजगाम द्रुतम् ॥ ४७७ ।।
उन्मीलन्मकरध्वजव्रजवधूहस्तावधूताञ्चल
व्याजोदञ्चितबाहुमूलकनकद्रोणीक्षणादीक्षणे ।
उद्यत्कण्टककैतवस्फुटजनानन्दादिसंख्यामित
ब्रह्माद्वैतसुखश्चिरं स भगवांश्चिक्रीड तत्कन्दुकैः ॥ ४७८ ॥ इत्यादि महाकविप्रबन्धेषु सहस्रश उदाहरणानि प्रत्युदाहरणत्वेन' द्रष्टव्यानि । इति शाहूं लविक्रीडितम् २११.
२१२. श्रथ चन्द्रम्
प्रतिपदमिह कुरु नगणत्रितयमथ कलय,
जगणमिह नगणयुगलं तदनु च विरचय | चरणविरतिमनु रुचिरं कुसुममथ वितनु,
यथा वा, भूषणे'*_
[ १५१
सकलफणिनृपतिकृत-चन्द्रमिति शृणु सुतनु ! ।। ४७६ ।।
नवकुलवनजनितमन्दमरुदिह वहति,
किरणमनुकलयति विधुत्रिजगति सुमहति । सपदि सखि ! मम निजहितं वचनमनुकलय,
समनुसर वनगतहरि तनुमतिसफलय ।। ४८० । अनुपहतकुसुमरस तुल्यमिदमधरदल
ममृतमयवचनमिदमालि विफलयसि चल । यदपि यदुरमणपदमीश मुनिहृदि लुठति,
तदपि तव रतिवलितमेत्य वनतटमटति ॥ ४८१ ॥ इति चन्द्रम् २१२. चन्द्रमाला इत्यस्यैव नामान्तरं पिङ्गले * * ।
१. ख. ' प्रत्युदाहरणत्वेन' नास्ति ।
* टिप्पणी - १. वाणीभूषणम्, द्वितीयाध्याय, पद्य ३०० * टिप्पणी - २. प्राकृतपैंगलम्, परिच्छेद २, पद्य ११०