SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १५०] वृत्तमौक्तिक - द्वितीयखण्ड [५० ४७३ - ४७६ 'अत्रापि प्रस्तारगत्या अष्टादशाक्षरस्य लक्षद्वयं द्वाषष्टिसहस्राणि चतुष्चत्वारिंशदुत्तरं च शतं २६२१४४ भेदास्तेषु कियन्तो भेदाः प्रोक्ताः, शेषभेदास्तू ह्याः सुधीभिरिति दिक् ।' इति अष्टादशाक्षरम् । अथ एकोनविंशाक्षरम् तत्र प्रथमम् २१०. अथ नागानन्दः अश्वानां संख्याका यस्मिन् सर्वस्मिन् पादे संदृश्यन्ते कर्णाः, पश्चाद् बाणैः संप्रोक्ता हारा युक्ता रन्धर्भूम्या चोक्ता वर्णाः । सर्वेषां नागानामीशेनैतत् प्रोक्त नागानन्दाख्यं वृत्तं, विश्वेषां यच्छ त्वा संमज्जत्यानन्दानां वारां राशौ चित्तम् ॥ ४७३ ॥ यथा जैनप्रोक्तानां धर्माणां सर्वेभ्यो लोकेभ्यः शिक्षा संदास्यन्, यज्ञानां हिंसाङ्गानां तन्मूलानां वेदानां वा निन्दां कुर्वन् । सर्वस्मिस्त्रैलोक्ये भूतानां रक्षारूपां धर्मानेवाधास्यन्, कल्याणं कुर्यात् सोऽयं गोविन्दः क्रीडा) बौद्धाभिख्यां गृह्णन् ।।४७४।। इति नागानन्दः २१०. २११. अथ शार्दूलविक्रीडितम् कर्ण कुण्डलपुष्पगन्धललितं हारं च वक्षोरुहे, ___ हस्तं कङ्कणयुग्मसुन्दरतरं शब्दोल्लसन्नूपुरौ । रूपाढयां रसनां तथैव च दधत्तीक्ष्णांशुविच्छेदितं, श्रीमत्पिङ्गलभाषितं विजयते शार्दूलविक्रीडितम् ।। ४७५ ।। यथा ते राजन्नतिचण्ड'कीतितटिनीडिण्डीरपिण्डाकृति ब्रह्माण्डातिलसत्करण्डनिहितश्वेताण्डजप्रोज्ज्वलम् । तन्वीगण्डविपाण्डुरद्युतिपुरस्फूर्जद्विधोर्मण्डलं, राहोर्मण्डक (ल)खण्डमेतदुदयत्याखण्डलाशामुखे ॥ ४७६ ॥ १. पंक्तित्रयं नास्ति क. प्रतो। २. ख. राजस्ते परिपूर्णकीति । *टिप्पणी-१ अष्टादशाक्षरवृत्तस्य ग्रन्थान्तरेषूपलब्धशेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy