SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ५० ४६८ - ४७२ ] १. वृत्तनिरूपण - प्रकरण [ १४६ यथा श्रीगोविन्दपदारविन्दमनिशं वन्देऽतिसरसं, मायाजालजटालमाकुलमिदं मत्वाऽतिविरसम् । वृन्दारण्यनिकुञ्जसञ्चरणतः सञ्जातसुषमं, 'दम्भोल्यंकुशसध्वजं सरसिजप्रोद्भासमसमम् ।। ४६८ ॥ इति शार्दूलललितम् २०७. २०८. अथ सुललितम् कलय नयुगलं पश्चाद्वक्र तथातिमनोहरं, तदनु विरचयेः कणों पुष्पान्विती भगणं ततः । वितनु सुललितं पक्षीन्द्रं वा विलासिनीसुन्दरं, मुनिविरतियुतं वेदैश्छिन्नं हयैश्च विभावितम् ॥ ४६६ ।। यण त्रिजगति जयिनस्ते ते भावा नवेन्दुकलादयः, परिणतिमधुराः कामं सर्वे मनोरमतां गताः । मम तु तदखिलं शून्यारण्यप्रभं सखि ! जायते, मुररिपुरहितं तस्माद् भद्रे समाह्वय तं हरिम् ।। ४७० ।। इति सुललितम् २०८. २०६. अथ उपवनकुसुमम् सलिलनिधिपरिमित-नगणमिह विरचय, तदनु च रस निगदितलघुमपि कलय । कविजनहितसकलफणिपतिकथितमिह, हृदि कलय सुललितमुपवनकुसुममिति ॥ ४७१ ।। यथा असितवसनवरललितहलमुशलधर !, - निजतनुरुचिविजितपुरमथनगिरिवर! । द्विविदकपिवरकदनकर ! नवरुचिचय !, जय ! जय ! कुरुनरपतिनगरजनितभय ! ॥ ४७२ ॥ इति उपवनकुसुमम् २०६. १. स. बम्भोस्पंकुशतनाम्ननुचिरं सच्छोभमसमम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy