SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ १४८ ] वृत्तमौक्तिक - द्वितीयखण्ड [१०४६३-४६७ wwwanm २०५. प्रथ चित्रलेखा कर्ण कृत्वा कनकसुललितं कुण्डलप्राप्तशोभं, संबिभ्राणा द्विजमथ च करं कङ्कणेन प्रयुक्तम् । पुष्पं हारद्वयमथ दधती राववन्नूपुरौ च, वेदैरश्व, निरचितयतिर्भासते चित्रलेखा ।। ४६३ ।। श्रीमद्राजन्नयमिह गगने त्वत्प्रतापाहितस्य, छिद्रस्येन्दुः कलयति सुषमां मुद्रणे सीसकस्य । ताराशोभां विदधति वियतो हारितस्य प्रतापैस्फोटस्यैषा दिगपि किमु हरे कुङ्क मै ति कीर्णा ।।४६४।। इति चित्रलेखा २०५. २०६. पथ भ्रमरपवम् कारय भं ततोऽपि रगणमथ नगणयुगलं, धेहि नकारकं तदनु च विरचय करतलम् । भासितमक्षरैगिरिवरहिमकरपरिमितैः, । पिङ्गलभाषितं भ्रमरपदमिदमतिललितम् ।। ४६५ ।। यथा नीलतमःपटाधिगतमिद'मुडुगणमखिलं, मौक्तिकमेष कालनरपतिरतिललिततरम् । वासवदिग्गतद्विजपतय इह कलितकर, यच्छति सोऽपि ताननुकलयति निजकरगणैः ॥ ४६६ ।। इति भ्रमरपदम् २०६. २०७. अथ शार्दूलललितम् प्रादौ मं सततं विधेहि तदनु ज्ञेयं सरसिज, तत्पश्चाद् विरचय जं कलय सं कणं तदनुगम् । तस्यान्ते कुरु रूपहस्तमतुलं जानीहि सरसं, नव्यप्रेमभरालसे सुललिते शार्दूलललितम् ।। ४६७ ।। १.. मिमी
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy