________________
१४८ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[१०४६३-४६७
wwwanm
२०५. प्रथ चित्रलेखा कर्ण कृत्वा कनकसुललितं कुण्डलप्राप्तशोभं,
संबिभ्राणा द्विजमथ च करं कङ्कणेन प्रयुक्तम् । पुष्पं हारद्वयमथ दधती राववन्नूपुरौ च,
वेदैरश्व, निरचितयतिर्भासते चित्रलेखा ।। ४६३ ।।
श्रीमद्राजन्नयमिह गगने त्वत्प्रतापाहितस्य,
छिद्रस्येन्दुः कलयति सुषमां मुद्रणे सीसकस्य । ताराशोभां विदधति वियतो हारितस्य प्रतापैस्फोटस्यैषा दिगपि किमु हरे कुङ्क मै ति कीर्णा ।।४६४।।
इति चित्रलेखा २०५.
२०६. पथ भ्रमरपवम् कारय भं ततोऽपि रगणमथ नगणयुगलं,
धेहि नकारकं तदनु च विरचय करतलम् । भासितमक्षरैगिरिवरहिमकरपरिमितैः, ।
पिङ्गलभाषितं भ्रमरपदमिदमतिललितम् ।। ४६५ ।।
यथा
नीलतमःपटाधिगतमिद'मुडुगणमखिलं,
मौक्तिकमेष कालनरपतिरतिललिततरम् । वासवदिग्गतद्विजपतय इह कलितकर, यच्छति सोऽपि ताननुकलयति निजकरगणैः ॥ ४६६ ।।
इति भ्रमरपदम् २०६.
२०७. अथ शार्दूलललितम् प्रादौ मं सततं विधेहि तदनु ज्ञेयं सरसिज,
तत्पश्चाद् विरचय जं कलय सं कणं तदनुगम् । तस्यान्ते कुरु रूपहस्तमतुलं जानीहि सरसं,
नव्यप्रेमभरालसे सुललिते शार्दूलललितम् ।। ४६७ ।।
१.. मिमी